Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५८६
पाणिनीय-अष्टाध्यायी-प्रवचनम्
आकार आदेश होता है। तत्पश्चात् 'सन्यङो:' ( ६ |१ | ९ ) से द्वित्व, 'ह्रस्वः' (७/४/५९) से अभ्यास को ह्रस्व और 'दीर्घोऽकित:' ( ७ । ४ । ८३) से अभ्यास को दीर्घ होता है । तत्पश्चात् यङन्त 'जाजाय' धातु से 'लट्' आदि कार्य होते हैं । विकल्प-पक्ष में आकार आदेश नहीं है- जञ्जन्यते । 'नुगतोऽनुनासिकस्य' (७/४/८५) से अभ्यास को 'नुक्' आगम होता है।
(५) सासायते, संसन्यते । 'षणु अवदाने' (त० उ० ) ।
(६) चाखायते, चखन्यते । 'खनु अवदारणे' (भ्वा०प०) । पूर्ववत् अभ्यास को 'नुक्' आगम और 'कुहोश्चुः' (७/४/६२ ) से अभ्यास को चुत्व होता है। आकारादेश - विकल्पः
(८) तनोतेर्यकि । ४४ ।
प०वि०-तनोतेः ६ । १ यकि ७।१।
अनु० - अङ्गस्य, आत्, विभाषा इति चानुवर्तते ।
अन्वयः - तनोतेरङ्गस्य यकि विभाषाऽऽत् ।
अर्थ:- तनोतेरङ्गस्य यकि प्रत्यये परतो विकल्पेनाऽऽकार आदेशो
भवति ।
उदा० - तायते देवदत्तेन । तन्यते देवदत्तेन
आर्यभाषाः अर्थ-(तनोतेः) तनोति (अङ्गस्ये) अंग को (यकि) यक् प्रत्यय परे होने पर ( विभाषा) विकल्प से (आत्) आकार आदेश होता है ।
उदा०
- तायते देवदत्तेन । देवदत्त के द्वारा विस्तार किया जाता है। तन्यते देवदत्तेन । अर्थ पूर्ववत् है ।
सिद्धि- तायते । तन्+लट् । तन्+त। तन्+यक्+त। त आ+य+ते । तायते ।
यहां 'तनु विस्तारे' (तना० उ० ) धातु से 'वर्तमाने लट्' (३ । २ । १२३) से कर्म-अर्थ में 'लट्' प्रत्यय है । 'सार्वधातुके यक्' (३।१।६७ ) से 'यक्' विकरण - प्रत्यय होता है। इस सूत्र से 'तन्' अंग को यक्' प्रत्यय परे होने पर आकार आदेश होता है। विकल्प-पक्ष में आकार आदेश नहीं है- तन्यते ।
आकार-आदेश:
(६) सनः क्तिचि लोपश्चास्यान्यतरस्याम् । ४५ । प०वि०-सनः ६ |१ क्तिचि ७ । १ लोपः १।१ च अव्ययपदम्,
अस्य ६ ।१ अन्यतरस्याम् अव्ययपदम्।