Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
६७६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-शसददवादिगुणानाम् अत: क्डिति लिटि, सेटि थलि च एद् न, अभ्यासलोपश्च न।
अर्थ:-शसददवादिगुणानाम् शस:, दद इत्येतयोः, वकारादीनाम्, गुणशब्देन चाभिनिवृत्तस्य अङ्गस्य अकारस्य किति डिति च लिटि, सेटि थलि च प्रत्यये परत एकारादेशो न भवति, अभ्यासस्य च लोपो न भवति।
उदा०- (शस:) तौ विशशसतुः । ते विशशसुः । त्वं विशशसिथ । (दद:) स दददे। तौ ददाते। ते ददिरे। (वकारादि:) तौ ववमतुः । ते ववमुः। त्वं ववमिथ। (गुण:) तौ विशशरतुः। ते विशशरुः। त्वं विशशरिथ । त्वं लुलविथ । त्वं पुपविथ ।
आर्यभाषा: अर्थ-(शसददवादिगुणानाम्) शस, दद, वकारादि और गुण-शब्द से बने हुये (अङ्गस्य) अङ्ग के (अत:) अकार को (क्डिति) कित् और डित् (लिटि) लिट् तथा (सेटि) सेट् (थलि) थल् प्रत्यय परे होने पर (च) भी ) एत्) एकारादेश (न) नहीं होता है (च) और (अभ्यासलोप:) अभ्यास का लोप (न) नहीं होता है।
उदा०-(शस) तौ विशशसतुः । उन दोनों ने हिंसा की। ते विशशसुः । उन सब ने हिंसा की। त्वं विशशसिथ । तूने हिंसा की। (दद) स दददे। उसने दान किया। तौ ददाते। उन दोनों ने दान किया। ते ददिरे। उन सब ने दान किया। (वकारादि) तौ ववमतः। उन दोनों ने वमन (उल्टी) किया। ते ववमः। उन सब ने वमन किया। त्वं ववमिथ । तूने वमन किया। (गुण से निवृत्त अकार) तौ विशशरतुः । उन दोनों ने हिंसा की। ते विशशरुः । उन सब ने हिंसा की। त्वं विशशरिथ । तूने हिंसा की। त्वं लुलविथ । तूने छेदन किया। त्वं पुपविथ । तूने पवित्र किया।
सिद्धि-(१) विशशसतुः । वि+शस्+लिट् । वि+शस्+ल। वि+शस्+तस् । वि+शस्+अतुस् । वि+शस्-शस्+अतुस् । वि+श-शस्+अतुस् । विशशतुस् । विशशसतुः ।
यहां वि-उपसर्गपूर्वक शसु हिंसायाम्' (भ्वा०प०) धातु से लिट्' प्रत्यय है। लिटि धातोरनभ्यासस्य' (६।१८) से धातु को द्वित्व होता है। इस सूत्र से कित् लिट् (अतुस्) प्रत्यय परे होने पर 'शस्' धातु के अकार को एकारादेश और अभ्यास का लोप नहीं होता है। ऐसे ही-विशशसुः (उस्) । विशशसिथ (थल्)।
(२) दददे । 'दद दाने (भ्वा०आ०) पूर्ववत् । (३) ववमतुः । डुवम उगिरणे (भ्वा०आ०) पूर्ववत् ।