Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५६८
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः-रजेरङ्गस्य च उपधाया: शपि नलोपः।
अर्थ:- रञ्जेरङ्गस्य चोपधाया: शपि प्रत्यये परतो नकारस्य लोपो
भवति ।
उदा०-रजति, रजत:, रजन्ति 1
आर्यभाषाः अर्थ- (रञ्जेः) रज् (अङ्गस्य) अंग के (उपधायाः) उपधाभूत ( नलोपः) नकार का लोप होता है (शपि) शप् प्रत्यय परे होने पर ।
उदा० - रजति। वह रंगता है। रजत: । वे दोनों रंगते हैं। रजन्ति । वे सब रंगते हैं ।
सिद्धि-रजति । रञ्ज्+लट् । रज्+तिप् । रज्+शप्+ति । रज्+अ+ति । रजति । यहां 'रेञ्ज रागें' (श्वा०प०) धातु से 'लट्' प्रत्यय है। इस सूत्र से 'रज्ज्' अंग के उपधाभूत नकार का 'शप्' प्रत्यय परे होने पर लोप होता है। ऐसे ही - रजतः, रजन्ति । नलोपः
(५) घञि च भावकरणयोः । २७ । प०वि०-घञि ७।१ च अव्ययपदम्, भावकरणयोः ७।२। स०-भावश्च करणं च ते भावकरणे, तयो:-भावकरणयो: (इतरेतरयोगद्वन्द्वः) ।
अनु०-अङ्गस्य, उपधायाः, नलोपः, रजेरिति चानुवर्तते । अन्वयः-रञ्जेरङ्गस्य उपधाया भावकरणयोर्घञि च नलोपः । अर्थ:- रजेरङ्गस्य उपधाया भावकरणवाचिनि घञि प्रत्यये च परतो नकारस्य लोपो भवति ।
उदा० - भावे - आश्चर्यो रागः । विचित्रो रागः । करणे - रज्यतेऽनेनेति
रागः ।
आर्यभाषाः अर्थ- (रञ्जेः) रञ्जु (अङ्ग्ङ्गस्य) अंग के (उपधायाः) उपधाभूत ( नलोपः) नकार का लोप होता है (भावकरणयोः) भाववाची और करणवाची (घञि ) घञ् प्रत्यय परे होने पर (च) भी ।
उदा०- भाव- आश्चर्यो राग: । क्या अद्भुत रंगाई है। विचित्रो राग: । क्या विचित्र रंगाई है (रंगणा) । करण - रागः । जिससे वस्त्र आदि रंगा जाता है वह लोहित आदि रंग (द्रव्य) ।