Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पद्-आदेश:
षष्ठाध्यायस्य तृतीयः पादः
(१०) ऋच: शे । ५५ ।
प०वि० - ऋच: ६ । १ शे ७ । १ ।
अनु० - उत्तरपदे, पादस्य, पद् इति चानुवर्तते । अन्वयः-ऋचः पादस्य शे पद् ।
अर्थ:-ऋक्सम्बिन्धनः पादस्य स्थाने शे प्रत्यये परत: पद् आदेशो
भवति ।
४६५
भवति ।
उदा० - पादं पादं शंसतीति पच्छः शंसति । पच्छो गायत्रीं शंसति । आर्यभाषाः अर्थ- (ऋच: ) ऋचासम्बन्धी (पादस्य) पाद शब्द के स्थान में (शे) शस् प्रत्यय परे होने पर (पद्) पद् आदेश होता है ।
उदा०- पच्छो गायत्रीं शंसति । गायत्री छन्द की ऋचा के एक-एक पाद (चरण) का जप करता है।
सिद्धि- पच्छ । यहां पाद' शब्द से 'संख्यैकवचनाच्च वीप्सायाम्' (५/४/४३) से वीप्सा अर्थ में 'शस्' प्रत्यय है । सूत्रपाठ में शस् के अवयव 'श' का ग्रहण किया गया है। इस सूत्र से ऋचासम्बन्धी पाद के स्थान में 'शस्' प्रत्यय परे होने पर 'पद्' आदेश होता है। 'स्तो: शचुनाश्चुः' (८/४/४०) से पत् के तकार को चकार और 'शश्छोउटिं' (८/४/६३) से शस् के शकार को छकार आदेश होता है।
पद्-आदेशविकल्पः
(११) वा घोषमिश्रशब्देषु । ५६ ।
प०वि० - वा अव्ययपदम्, घोष - मिश्र - शब्देषु ७ । ३ ।
सo - घोषश्च मिश्रश्च शब्दश्च ते घोषमिश्रशब्दा:, तेषु घोषमिश्रशब्देषु (इतरेतरयोगद्वन्द्वः ) ।
अनु०-उत्तरपदे, पादस्य, पद् इति चानुवर्तते ।
अन्वयः - पादस्य घोषमिश्रशब्देषु उत्तरपदेषु वा पद् । अर्थः-पादस्य स्थाने घोषमिश्रशब्देषु उत्तरपदेषु विकल्पेन पद् आदेशो
उदा०-(घोषः) पादस्य घोष इति पद्घोषः पादघोष: । ( मिश्रः ) पादेन मिश्र इति पन्मिश्र, पादमिश्रः । (शब्द) पादस्य शब्द इति पच्छब्द:, पादशब्दः ।
"