Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३३०
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-बहुव्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च पर: कर्णशब्द उत्तरपदमायुदात्तं भवति।
उदा०-(वर्ण:) शुक्लौ कर्णौ यस्य स:-शुक्लकर्णः । कृष्णकर्णः । (लक्षणम्) दात्रं कर्णे यस्य स:-दात्राकर्णः । शङ्ककर्णः ।
आर्यभाषा अर्थ- (बहुव्रीहौ) बहुव्रीहि समास में (वर्णलक्षणात्) वर्णवाची और लक्षणवाची शब्द से परे (कर्ण:) कर्ण (उत्तरपदादिः, उदात्त:) उत्तरपद को आधुदात्त होता है।
उदा०-(वर्ण) शुक्लकर्णः । सफेद कानोंवाला। कृष्णकर्ण: । काले कानोंवाला । (लक्षण) दात्राकर्ण: । कान पर दात्र (दाती) के लक्षण (चिह्न) वाला । शङ्ककर्ण: । कान पर शकु (तीर) के लक्षणवाला।
सिद्धि-(१) शुक्लकर्ण: । यहां शुक्ल और कर्ण शब्दों का अनेकमन्यपदार्थे (२।२।२४) से बहुव्रीहि समास है। इस सूत्र से वर्णवाची कृष्ण-शब्द से परे कर्ण उत्तरपद को आधुदात्त स्वर होता है। ऐसे ही-शुक्लकर्णः ।
(२) दात्राकर्णः। यहां दात्र और कर्ण शब्दों का पूर्ववत् बहुव्रीहि समास है। कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नच्छिद्रसुवस्वस्तिकस्य (६।३।११५) से लक्षणवाची दात्र-शब्द को दीर्घ होता है। इस सूत्र से लक्षणवाची दात्र शब्द से परे कर्ण उत्तरपद को आधुदात्त स्वर होता है। ऐसे ही-शङ्ककर्णः । आधुदात्तम्
(३) संज्ञौपम्योश्च ।११३। प०वि०-संज्ञा-औपम्ययो: ७।२ च अव्ययपदम् ।
स०-उपमाया भाव इति औपम्यम् । संज्ञा च औपम्यं च ते संज्ञौपम्ये, तयो:-संज्ञौपम्ययो: (इतरेतरयोगद्वन्द्वः) ।
अनु०-उदात्त:, बहुव्रीहौ, उत्तरपदादि:, कर्ण इति चानुवर्तते। अन्वय:-संज्ञौपम्ययोश्च बहुव्रीहौ कर्ण उत्तरपदादिरादिरुदात्त:।
अर्थ:-संज्ञायाम् औपम्ये च विषयके बहुव्रीहौ समासे च कर्ण-शब्द उत्तरपदमायुदात्तं भवति।
उदा०- (संज्ञा) कुञ्चिकर्णः । मणिकर्णः । (औपम्यम् ) गो कर्णाविव कर्णौ यस्य स:-गोकर्णः । खरकर्णः ।