Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५८७
षष्टाध्यायस्य चतुर्थः पादः अनु०-अङ्गस्य, आद् इति चानुवर्तते । अन्वय:-सनोऽङ्गस्य क्तिचि आत्, अस्यान्यतरस्यां लोपश्च ।
अर्थ:-सनोतेरङ्गस्य क्तिचि प्रत्यये परत आकार आदेशो भवति, अस्याङ्गावयवस्य नकारस्य विकल्पेन लोपश्च भवति ।
उदा०- (सन्) साति: (आकारादेशः) । सन्ति: (न नकारलोप:)। सति: (नकारलोप:)।
आर्यभाषा: अर्थ- (सन:) सनोति (अङ्गस्य) अंग को (क्तिचि) क्तिच् प्रत्यय परे होने पर (आत्) आकार आदेश होता है और (अस्य) इस अंग के अवयवभूत नकार का (अन्यतरस्याम्) विकल्प से (लोप:) लोप (च) भी होता है।
उदा०-(सन्) साति: । दान करना (आकारादेश)। सन्तिः । दान करना (नकार का लोप नहीं)। सति: । दान करना (नकार का लोप)।
सिद्धि-साति: । सन्+क्तिच् । सन्+ति। स आ+ति । साति+सु । साति: ।
यहां 'षणु दाने' (त०३०) धातु से क्तिचक्तौ च संज्ञायाम्' (३।३।१७४) से 'क्तिच्' प्रत्यय है। इस सूत्र से सन्' अंग को आकार आदेश होता है और नकार-लोप के विकल्प से-सन्ति: और सति: रूप भी होते हैं।
।। इति अनुनासिकलोपप्रकरणम् ।।
आर्धधातुकप्रकरणम् आर्धधातुक-अधिकारः
(१) आर्धधातुके ।४६। वि०-आर्धधातुके ७।१।।
अर्थ:-'आर्धधातुके' इत्यधिकारोऽयम्। 'मयतेरिदन्यतरस्याम्' (६ ।४।७०) इत्यस्मात् प्राग् यद् वक्ष्यति ‘आर्धधातुके' इत्येवं तद् वेदितव्यम्। वक्ष्यति-'अतो लोप:' (८।४।४८) इति चिकीर्षिता, जिहीर्षिता।
__ आर्यभाषा अर्थ-(आर्धधातुके) 'आर्धधातुके' यह अधिकार है। पाणिनि मुनि 'मयतेरिदन्यतरस्याम्' (६ ।४ १७०) से पूर्व जो कहेंगे वह आर्धधातु-परक जानना चाहिये।