Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४५१
षष्ठाध्यायस्य तृतीयः पादः
ह्रस्व-प्रकरणम् हस्व:
(१) घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु
ड्योऽनेकाचो हस्वः ।४३। प०वि०-घ-रूप-कल्प-चेलड्-ब्रुव-गोत्र-मत-हतेषु ७ ।३ ङ्य: ६।१ अनेकाच: ६।१ ह्रस्व: १।१।
स०-घश्च रूपश्च कल्पश्च चेलट् च ब्रुवश्च गोत्रं च मतश्च हतश्च ते घरूपकल्पचेलडब्रुवगोत्रमतहता:, तेषु-घरूपकल्पचेलडब्रुवगोत्रमतहतेषु (इतरेतरयोगद्वन्द्वः)। अनेकोऽच् यस्मिन् स:-अनेकाच्, तस्यअनेकाच: (बहुव्रीहि:)।
अनु०-उत्तरपदे, भाषितपुंस्काद् इति चानुवर्तते।
अन्वय:-भाषितपुंस्काद् अनेकाचो ड्यो घरूपकल्पचेलब्रुवगोत्रमतहतेषु उत्तरपदेषु ह्रस्वः।
अर्थ:-भाषितपुंस्कस्यानेकाचो डीप्रत्ययान्तस्य शब्दस्य घरूपकल्पचेलब्रुवगोत्रमतहतेषु उत्तरपदेषु परतो ह्रस्वो भवति।
उदा०-(घ:) ब्राह्मणितरा। ब्राह्मणितमा। (रूप:) ब्राह्मणिरूपा। (कल्प:) ब्राह्मणिकल्पा। (चेलट) ब्राह्मणिचेली। (ब्रुव:) ब्राह्मणिब्रुवा। (गोत्रम्) ब्राह्मणिगोत्रा। (मत:) ब्राह्मणिमता। (हत:) ब्राह्मणिहता ।
अत्र घरूपकल्पास्त्रयः प्रत्ययाः, चेलडादीनि चोत्तरपदानि ज्ञेयानि ।
आर्यभाषा: अर्थ-(भाषितपुंस्कात्) जिस शब्द ने समान आकृति में पुंलिङ्ग अर्थ के कहा है उस (अनेकाच:) अनेक अच्वाले (ज्य:) डी--प्रत्ययान्त शब्द को (घ०हतेषु) घ, रूप, कल्प प्रत्यय तथा चेलट, ब्रुव, गोत्र, मत और हत (उत्तरपदे) उत्तरपद परे होने पर (ह्रस्व:) ह्रस्व होता है।
उदा०-(घ) ब्राह्मणितरा । दोनों में से अधिक ब्राह्मणी (विदुषी)। ब्राह्मणितमा। बहत में से अधिक ब्राह्मणी। (रूप) ब्राह्मणिरूपा। प्रशंसनीय ब्राह्मणी। (कल्प) ब्राह्मणिकल्पा। जो ब्राह्मणी से कम नहीं। (चेलट्) ब्राह्मणिचेली। गर्हित ब्राहाणी। (ब्रुव) ब्राह्मणिबुवा । ब्राह्मणी कहानीवाली। (गोत्रा) ब्राह्मणिगोत्रा । गोत्र जातिमा से