________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाठं करोति । ते-मुनिपुङ्गवाः । क्रमेण-पर्यायेण । सुतरां-अत्र 'नितरी' अपि पाठो वर्तते अत्यन्तं काम वा । सदा-निरन्तरम् । एव-आनन्दआनन्दोऽस्ति अस्य इति आनन्दम् । सूरिपद-आचार्यपदम् अथवा सूरिपद-सूरिस्थानम् । लभन्ते-प्राप्नुवन्ति ॥
શ્રીગૌતમસ્વામીનું (આ) અષ્ટક પ્રભાતકાલે આદરભાવથી, જે મુનિપંગ બોલે છે તે ક્રમે કરી સૂરિપદને અને સર્વદા અત્યંત આનંદને पाने छ. [ अथवा भूमि सही सानहने पामे छे. ] (१०)
॥प्रशस्तिः
॥
वर्षे श्रीविक्रमार्के वसुखखनयने कार्तिक शुक्लपक्षे, .. कैवल्ये गौतमस्य प्रगुरुगुरुमणेः जन्मनि श्रेष्ठले ॥ पूज्यश्रीनेमिमूरेः सुगुणगणनिधेश्वारुपट्टोदयाद्रौ, तिग्मांशोनिराशेनिरुपमयशसः श्रीललावण्यमरः ॥१॥
[ स्रग्धरावृत्तम् ] पन्यासप्रवरस्य दक्षणिनो शिष्यस्य मुख्यस्य वै,
पन्यासेन सुशीलसाधुगणिना शिष्येण टीका मुदा ॥ विख्याते वटमद्रनामनगरे साधोः विनोदस्य च, विज्ञप्या रचिता शिशूपकृतये श्रीगौतमेशाष्टके ॥ युग्मम् ॥२॥
[शार्दूलविक्रीडितवृत्तम् ] ॥ शुभं भवतु ॥
For Private And Personal Use Only