Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 7
________________ यितुं प्राप्तो, भीष्मो ग्रीष्मः कुमन्त्रिवत् ॥३१॥ तस्मिन्नवसरे सूरे, ललाटंतपताङ्गते । नमदाजलकेल्यर्थ, वनस्रः सप्रियो ययौ ||३२|| तयोः कुर्वाणयोर्वारि-क्रीडां पद्मावती ततः । तरत्सरिजलेऽपश्य-द्धंसवत्पुष्पकञ्चुकम् ||३३|| ऊचे च नाथ ! पश्येदं, वासयन्नर्मदाजलम् । कथं स्रोतोऽन्तरे याति ?, प्रसूनमयकञ्चुकम् ||३४|| तदिदं मम जीवेश ! समानीय समार्पय । एतस्य परिधानायो- त्कण्ठितं वर्त्तते मनः ||३५|| प्रियेऽगाधे जले गच्छत् एतदादीयते कथम् । इत्युक्ता नेन सा स्माह, तर्हि स्तान्मे गतिर्मृतिः ।। ३६ ।। बालानामबलानां च, दुर्निवार्यः कदाग्रहः । ति ध्यात्वा जिघृक्षुस्तत्, तरणीमारुरोह सः ॥३७॥ यथायथा ययावस्य, पृष्टे श्रेष्टितनूद्भवः। तथा तथा पुरः पुष्प-कञ्चुकोऽपि स्म गच्छति ॥ ३८ ॥ स्पर्द्धयेव तयोरेवं, गच्छतोरभवन्निशा । तदा स कञ्नुकोsप्यस्थाज्जातश्रम इव क्षणम् ॥ ३९ ॥ यावदारामस्तस्याऽऽदाने प्रासारयत् करम् । तावत् तत्कञ्चुकशिराः, काचीत् स्त्री निरगाञ्जलात् ॥४०॥ अहो !! कथमसौ योषिद् अकस्मात् प्रकटाऽभवत् । इति ध्यायन् क्षणं तस्थौ, विस्मितो वननन्दनः ॥४१॥ पश्यामि कौतुकं तावद् एषा योषा क्व यात्यतः । विमुच्य नाविकं नावं, तत्पृष्ठेऽथ चचाल सः ॥ ४२ ॥ साऽपि श्रीकालिकादेव्या, गृहे नद्यास्तटस्थिते । वेगाज्जगाम तां चान्व-गच्छदारामनन्दनः ॥ ४३ ॥ साऽपि तं कञ्चुकं देवीं परिधाय्य ममाऽधुना । कल्याणकारिणी भूया, इत्युक्त्वा च नमोऽकरोत् ॥ ४४ ॥ ततः स्थानाद्वि नेर्गत्य, वनिता सा क्वचिद् ययौ । देव्या निर्माल्यमित्येतत् सोऽपि कञ्चुकनाददे || ४५|| तल्लाभमुदितो यावद् - आगमत् तटिनी उम् । तावत् तत्र ददर्शासौ, न नावं नैव नाविकम् ॥ ४६ ॥ इतस्ततो ..अमन्नुच्चैः, शब्दयन् नाविकं हि सः । तत्प्रवृत्तिमजानंथ, चेतस्येवमचिन्तयत् ॥४७॥ अहो !! स दुष्टो मां मुक्त्वा, काऽपि दुर्जन गतः । अहं तु पूर्णकामोऽपि, क गच्छाम्यधुना निशि ? |४८|| ततो भयद्भुतः क्वापि, पुरबाह्यप्रपागृहे । सोऽस्वाप्सीत् तत्र

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28