Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 26
________________ सम्यक्त्वशुद्धिविषये | आराम नंदनकथा। ॥११॥ निर्गत्य सप्रियः पृथ्वी-पतिं जोदकरोन्मुदा ॥३५६।। राज्ञाऽप्याश्लिष्य स स्नेहात, पृष्टोऽथ वननन्दनः । सर्व कचकवृत्तान्तं, यथावत् प्रत्यपीपदत् ॥३५७॥ पितृभ्यां स्वजनैश्चायं, परिरभ्याभ्यनन्द्यत । वत्से ! पुत्रवती भूया, इति पद्मावती तथा ॥३५८॥ ज्ञात्वा कञ्चुकवृत्तान्त-मथ विद्याधरप्रिये । मुक्त्वा च तस्मिनिर्बन्ध-मिति चेतसि दध्यतुः॥३५९॥ दम्पन् पोरनयोः प्रीतिरहो!! कापि परस्परम् । यदाभ्यां विरहाद्दत्ता, झम्पा ज्वालाकुलेऽनले ॥३६० ।। प्रमोदमेदुरान् दृष्ट्व, स्वजनांस्तस्य सङ्गमात् । गतरोषे खचारिण्या चौचित्यादेत्य सन्निधौ ॥ ३६१ ॥ पुष्पकञ्चुकमानाय्य, भृत्येभ्यः कमलावतीम् । पर्यधापयतां दिव्या-मोदनन्दितनासिकम् ।। ३६२ ॥ युग्मम् । वेतालखेचरीवर्ग-राजस्वजनसंयुतः। वनजो गजमारूढः, सोत्सवं स्वगृहेऽविशत् ।। ३६३ ।। रत्नभूषणदानेन, सत्कृत्य पृथिवीपतिम् । देवघ्योपमैत्रः, सन्तोष्य स्वपरिन्छ म् ।। ३६४ ॥ योजिताञ्जलिबन्धेन, खेचयी प्रणिपत्य ते । याचकान् पोषयित्वा च, वनसूनुय॑सर्जयत् ॥ २६५ ॥ युग्मम् । वेतालादपि सौवर्ण-नरमानाय्य मन्दिरे । न्यासीकृत्य च भक्त्या तं, विससर्ज वनात्मजः ।। ३६६ ॥ स ततः स्नानमास या-हंद्विम्बानि प्रपूज्य च । दानं दत्वा सुपात्रेभ्यो, बुभुजे स्वजनैः समम् ।। ३६७ ।। परीक्षितस्वपुण्योऽयं, दृष्टकान्तासतीत्रः। उद्याननन्दनोऽकार्षीत् , सफलां गृहमेधिताम् ॥ ३६८ ॥ अथान्येद्यविरुद्याने, सचक्रप्रतिबोधकृन् । केवलज्ञानभृदान-भानुर्भानु रिवाऽऽययौ ॥ ३६९ ॥ श्रुत्वा तदागर्म पद्मा-वनीयुक्तो वनात्मभूः। गत्वा केवलिन भक्त्या, नत्वा चोपाविशत् पुरः Vi॥३७० ।। सर्वजीवहितां धर्म-देशनां मुनिपुङ्गवः । पारेभे रभसा मुक्ति-प्रेगसीदतिकामिव ।। ३७१ ॥ सर्वेषां धर्मकृत्यानां, मूलं सम्यक्त्वमुच्यते । तच्च देवे गुरौ तत्वे, सम्यक्श्रद्धानतो भवेत् ॥ ३७२ ॥ देवोऽष्टादशदोषाणां, हर्ता कर्ता शिवधि ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28