Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru
View full book text
________________ आरामनंदनकथा। / / 12 / / श्री ना साहसं धृत्वा, मात्रिकं माह पृच्छ भो ! // 390 // सुनः केनाप्युपायेन, जीवत्येषोऽथवा नहि ? / तेनापि कन्यावक्त्रेण, सम्यक्त्व-या पृष्टा देवीत्यवोचत // 391 / / शिशुरस्मान्महादोषा-न्मुच्यते यदि हि स्वयम् / वनसूनुः पद्यक्ष-मर्चयेदन्यथा मृतिः // 392 // शुद्धि- तच्छृत्वा वनजोऽवादीत , सम्यक्त्वस्थैर्यमन्दरः / जीवन्तेऽपि न कुर्वेऽह-मन्यदैवतपूजनम् / / 393 // शरीरी म्रियमाणस्तु, पूर्वविषये बद्धायुपः क्षयात् / रक्ष्यते नैव भृपालै-न देवैर्न च दानवैः // 394 // असम्पूर्णायुरेपोऽपि, रोगदोषशतैरपि / वज्रपञ्जरम ध्यस्थ, इव नो म्रियते क्वचित् // 395 // प्राणेभ्योऽप्यधिकस्यास्य, हितं स्यादथराऽहितम् / तथापि जातु सम्यक्त्व-मालिन्यं न करोम्यहम् / / 396 / / अर्हतः सुगुरूंश्चैव, मुक्त्वा साधार्मकांस्तथा / नमयामि न मृद्धन-मन्येषामिति निश्चयः / / 397 // एकस्मिस्तु भवे पुत्रा, भवन्ति सुखदा न वा / भवे भवे भवेत् सम्यग्-दृष्टिः श्रेयस्करी नृणाम् // 398 // अतस्त्वं मात्रिकश्रेष्ठ श्राग्विराजय मण्डलम् / यद्यस्य विपुलं ह्यायु-स्तदा प्राणिष्यति खयम् // 39 / / इति तेनोदिते यावन् , मात्रिको मण्डलं किल / विस्रष्टुमलगद तावत्, सा सुरी प्रकटाऽभवत् // 400|| ऊचे च वनरु नो! त्वं, धन्योऽस्वतन्मया कृतम् / त्वत्सम्यक्त्वपरीक्षार्थ, निरुगेवास्ति ते सुतः / / 401 / / इत्युक्त्वा सा तिरोभूता, पूर्णकु मोऽपि निर्गतः / प्रेयसीभिः समं भोगान् , भुञ्जानः कालमत्यगात् // 402 // वनसूरपि सम्यक्त्वं, प्रपाल्य गत दुषणम् / सम्पूर्णायुः शुभध्यानः; प्रियस्त्रिदिवं ययौ // 403 / / इत्यारामसुतस्य चरित्रम्, श्रुत्वा भव्य जना! अतिचित्रं / सम्यक्त्वं स्वीकरत नितान्त. ग्रेने प्रामुत मक्षु भवान्तम् // 404 // इति सम्यक्त्वे आरामनन्दनकथा सम्पूर्णा / / क'

Page Navigation
1 ... 26 27 28