Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 12
________________ | रत्नान्यानीय दत्वा च, तस्मायादुः करम्भकम् ॥ १२० ॥ उपायेनामुना तेना-नाय्य रत्नानि भूरिशः। आर्द्रच्छगण- आरामसम्यक्त्व-IN केष्वन्तः, क्षिप्तान्येकैकशः क्रमात् ॥१२१॥ स रत्नानामरत्नानां, छगणानां पृथक् पृथक् । राशिद्वयं स्वयं कृत्वा, रक्षति नंदनशुद्धि- | स्म सदैव सः॥१२२॥ अथासौ वनजे पुष्प-कञ्चुकादानहेतवे । उत्तीर्णे नाविको नावं, बद्ध्वास्वाप्सीनदीतटे ॥ १२३ ॥ कथा। विषये नर्मदाश्रोतसा च्छिन्न-बन्धना प्रेरिताधिकम् । सा नौः स नाविकोऽम्मोधा-वपतद्विनियोगतः॥१२४॥ सिन्धूमिहन्यमानां ता-मनूपद्वीपमागताम् । प्रसूनमिव निरीक्ष्यैष, वनजः सम्मुखं ययौ ॥ १२५ ॥ आलिङ्गय बन्धुवत् स्नेहा-दुचीर्ण नाविक ततः । आनीय वनसूर्गेहे, शाल्योदनमभोजयत् ॥ १२६ ॥ नाविकेन स्ववृत्तान्ते, कथिते वनसूरपि । रत्नाप्तिवर्ज स्वं वृत्तं, तत्पुरः प्रत्यपादयत् ॥१२७॥ अथोपार्जितवित्तास्ते, निवृत्ताः पोतनैगमाः। स्मृतसन्धास्तदैव द्राग-नूपद्वीपमैयरुः॥१२८॥ तन्त्र ते नीरमादाय, चलन्तः स्वपुरं प्रति । आह्वयन् वनजं सोऽपि, तदैव प्रगुणोऽभवत् ॥ १२९ ॥ नावि पोते च सोऽरत्नान् , सरत्नांछगणान् क्रमात् । भृत्येभ्यः स्थापयन्नेवं, तैरुक्तः किमिदं हि भो? ॥१३० ॥ सागरश्रेष्ठिनो वित्त-मुपायाभावतोऽधिकम् । अविन मया भद्र, भाग्नेयेनेव भक्षितम् ॥ १३१ ॥ त्यक्त्वाश्छगणका! छत्रोपयुज्यन्ते क्व निर्जने । अतः सहेव नीयन्ते, वनसूरित्युवाच तान् ॥ १३२ ॥ युग्मम् ।। तेऽपि स्माहुः त्यजैतांस्त्वं, गृहीत्वाऽस्मत्क्रगाणकम् । स्वपोते स्थापय क्षिप्रं, दास्यामस्तव भाटकम् ॥ १३३ ।। एवमज्ञाततत्त्वैस्तै-हसितोऽपि स्वपोतकम् । आरूढो वणिजैः सार्द्ध, सोऽचालीत् स्तपुरं प्रति ॥ १३४ ॥ व्रजनां यानपात्राणा-मर्धमार्गे भहोदधेः। दुर्दैववशतो वातो, वाति स्म प्रातिकूलिकः दा॥ १३५ ॥ तेनेरितानि तानि स्राग, भ्रश्यत्सितपटानि हा । निपेतुर्मण्डलावर्ते, कैवतैर्धारितान्यपि ॥ १३६ ॥ तत्र भ्रमत्सु IG॥४॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28