Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru
View full book text
________________
श्री सम्यक्त्वशुद्धिविषये
आरामनंदनकथा।
॥१०॥
॥३२२ ॥ भ्रामं भ्रामं दिशां मोहा-द्विद्याधरबलान्तरे । पतितः किं करिष्यामि', जीविष्याम्यधुना कथम् ॥ ३२३ ॥ इति यावदयं चिन्ता-चान्तोऽभूत् तावदस्य सः । वेतालः स्मृतिमायातः, सतां हि समये मतिः ॥ ३२४ ॥ ततो मुखाद्विनिर्गच्छ-दनलज्वालया तमः । संहरबट्टहासेन, त्रासितारातिसैनिकः ॥ १२५॥ वेतालः प्रकटीभूय, वनसूनुं विनम्य च । उवाच किमहं कुर्वे ?, महाशय ! ममादिश ॥३२६॥ युग्भम् ॥ स साह सैन्यं खेचर्यो-बेताल स्खलयाखिलम् । यावद्वितीर्य भार्याय, कञ्चुकं पुनरेम्यहम् ॥ ३२७ ॥ व्रजामि यद्यहं नाद्य !, निजा ङ्गे तदा मम । कृता प्रतिज्ञाऽसम्पूर्णा, भवत्यत्र विलम्बतः ॥ ३२८ ।। ततस्तु मे प्रिया प्राणान् , जुहोति हुतभुज्यतः । त्वया वैद्याधरं सैन्य-मन्वागच्छन्निवार्थताम् ॥ ३२९ ।। वेतालोऽप्यब्रवीद् भद्र, पुरे वापि मयापि हि । प्रवेष्टुं पस्थिता वह्नौ, ददृशे काऽपि कामिनी ॥ ३३०॥ तन्मन्ये तब जीवेशा, भविष्यतितमामसौ । अतो बज रयात्तत्र, पृष्ठरक्षोऽस्म्यहं ननु ॥ ३३१ ॥ वेतालवचसा तेन, वामाक्षिस्फुरणेन च । ज्ञातप्राणेश्वरीमृत्यु-स्ततो वनसुतोऽचलत् ॥ १३२ ॥ अथ पद्मावती कान्ता, कान्तागमनवासरान् । अपूर्य नर्मदातीरे, नृपमूचे कृताञ्जलिः ॥ ३३३ ॥ वारितापि स्ववर्गेण. नास्था यान्ती चितां प्रति । कपिता शुद्धिमानाय्ये, यचिरं स्थापिता त्वया ॥ ३३४ ॥ अवधौ परिपूर्णेऽपि, नागान् मम वल्लभः । तद्वेव्यमङ्गलं तस्य. सत्यसन्धो यतोऽस्ति सः ॥ ३३५ ।। अतो मामनुजानीहि, चितालिङ्गनकर्मणि । इत्युक्त्वा सा महीपालं, मुत्कलाप्यागमट्टहम् ।। ३३६ ।। ततः स्वोभयपक्षं सा-नुज्ञाप्याभ्यर्च्य देवताः । वितीर्य दानं दीनेभ्यो, ह्यनुकूल्य सखीजनम् ।। ३३७ ॥ | अनुमोद्य कृतं पुण्यं, गर्हितं दुष्कृतं तथा । लोके क्रन्दति हा हेति, चचालाशु चितां प्रति ॥ ३३८ ॥ पश्यतां सर्वलोकानां,
१०

Page Navigation
1 ... 22 23 24 25 26 27 28