Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 22
________________ सम्यक्त्वशुद्धि आरामनंदनकथा। विषये पिशुनं पत्रकं लघु । लिखित्वा वल्लिनिर्यापैः, क्रीडाहरिकरऽपये ॥ २८९ ॥ यथा तद्दर्शनाद्राजा, मृत्युतस्तां निषेधयेत् । तथा कृत्वा स तं प्रैपीत् , कञ्चुकायाचलत्स्वयम् ॥२९०|| व्यन्तरान् वानरीभ्य, क्रीडतः काननेऽन्यदा । दृष्ट्वा तेषां तु कापय - चापलं स विसिष्मिये ॥२९१।। एकः कालमुखामिख्य-म्नेषु गजपदं श्रितः । सामन्तामात्यपादात-पदस्थैर्वानरैर्वृतः।।२२२॥ द्वारपालं प्रमादिक्षद् , अरे ! सनकृतः स्वयम । रन्या कारय दादा केकिनः कीलिकादिनान ।। २९३ ।। युग्मम् । नर्थव कारयित्वाऽयौ, व्योमगं कीलियावशात । दारुवा गणं दाम्प, कपीन्द्राय न्यवेदयन् ॥ २९॥ अथ प्रयाणहकांग, ताडयित्वा म्नवर्गयुक । नेवारूदः कालमुखो-चालीतुमरीन हरीन ||२९५।। अश्ववागनिय व्योम्नि, वानरान् केकिवाहनान् । आरामनन्दनः पाद-चारेणानुचचार नान् ।। २९६ ।। कपयोऽपि वनं प्राप्य, कीलिकाकेकिनो स्यात् । उत्ती। बादयामासुः, काहलाः कातरार्तिदाः ॥२९७।। एकान्ते दिनो मुक्त्वा, चेलश्चारिहरीन प्रान । प्रतिधाराश्च दान दृष्ट्वा, चुक्षुभु- युनाऽब्धिवत् ।। २९८ ॥ केपि नेशुने केपि, विविशुर्गिरिगह्वरम् । केऽप्यसीन् द्रष्टुमायाता, वलिताश्च भयातुराः ।।२९९।।। स्तेशं नीलमुखं चोचुर्देवाद्यैव बलान्विताः। पतामे रातिघाताय, नान्यथा विजयो हि नः ॥ ३०० ।। ततो नीलमुखः स्माहा-न्तःपुरं क्वापि भूधरे । मुक्त्वा कृत्वा च पूरक्षा, जेतुं यामो रिपोबलम् ॥३०१॥ तथैवासूच्य सर्वाभि-सारसारः स । निर्ययौ । ततः शिबिरयोजज्ञे, नामग्राहं महारणः ॥ ३०२ ।। युध्यमानाः कपिभटा, दन्तादन्ति नखानखि । केपि पेतुर्मही-1 पीठे, कुठारच्छिन्नवृक्षवत् ॥३०३॥ केचित् स्ववीर्यपेटाभि-अण्टाभिः क्रुधोद्धराः। आहत्याहृत्य वक्त्राणि, नीरदानि विनिर ॥ ३०४ ।। केचनापि शिलागोल--वर्षन्तो दुष्ट मेघवत् । अन्योऽन्यम्य शरीराशि, चर्णयांचक्रिरेतराम ॥३०५॥ एवं समय ॥९ ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28