Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru
View full book text
________________
याम् । निरवद्यक्रियाज्ञान- धरो गुरुरुदाहृतः ॥ ३७३ ॥ तत्त्वं तद्येन जायेत, भूतेषु समतामतिः । इति सद्दर्शनं जीवा, लभन्ते कर्मलाघवात् || ३७४ ॥ ततः श्राद्धस्य साधोथ, धर्म्ममाराध्य शुद्धधीः । क्रमात्कर्मक्षयं कृत्वा, श्रयते परमं पदम् ||३७५ || इति व्याख्याऽमृतं पीत्वा वनभूः श्रुतिशुक्तिभिः । गुरोः सम्यक्त्वमादाय, सजायः स्वाश्रयं ययौ ॥ ३७६ । छिन्नप्ररूढसौवर्ण- पुरुषाङ्गात्तकाञ्चनैः । धर्मस्थानानि भोगांव, स प्रत्यहमपू पुषत् ॥ ३७७ ॥ वनमूनुमनुज्ञाप्य, संसारोद्विनानसौ । पितरौ सुरोरात - चारित्रौ दिवि जग्मतुः ॥ ३७८ ॥ ततो दनसुतो भावा- दहत्पूजादिकोत्सवैः । लक्ष्मीपुरपुरं चक्रे धर्माद्वैतमयं सुधीः ||३७९|| रत्नरूप्यस्वर्णपूर्ण कलशस्वमसूचितः । क्रमेण कमलावत्या, सुषवे तनयोऽद्भुतः ॥ ३८० । कारयित्वोत्सर्वं स्वमा-नुसाराद्वननन्दनः । द्वादशाहे शिशोः पूर्ण-कलशेत्यभिधां व्यधात् || ३८१|| पितृभ्यां जातहप पाल्यमानः शिशुः क्रमात् । अवीतसर्वशास्त्रार्थ - स्तारुण्यं पुण्यमासदत् || ३८२|| महेभ्यकुलजाताभिः कन्याभिः पाययत् । पिता तं तनयं शिष्पं, विद्याभिरिव सद्गुरुः || ३८३ || विवाहानन्तरं पूर्ण - कलस्या (शा) ङ्गे ज्वरं सुरी । काप्यारामजनकत्व -शोभा र्थदपादयत् ||३८४|| स तेन पीडितो लुप्त-चेतनो व्यद्भुवि । वैद्याद्यसाध्यो यत्किञ्चित् प्रलापं कुरुते स्म च ॥ २८५॥ इतच मान्त्रिकः कोऽपि, साहङ्कारः पुरे भ्रमन् । प्रतीकारकृतेऽनायि, वनजेनाङ्गजन्मनः || ३८६ ॥ सोऽपि मण्डलमापूर्य, कन्यां तत्र निवेश्य च । मन्त्रावानपरो देवीं खङ्गेऽवातारयद् रयात् ।। ३८७ ॥ अस्य पात्रस्य गात्रे किं ?, रोगो दोषोऽथवाऽस्ति हि । इति कन्यामुखात् तेन, पृष्टा सा देवताऽवदत् ॥ ३८८ ॥ यदसौ पूर्णकलशो, ग्रस्तो दोषेण सर्वतः । अतोऽस्य भावि कीनाश - सरणं शरणं किल ॥ ३८९ ॥ इति तद्वाक्यमाकर्ण्या - मूर्च्छत्पद्मावती शुचा । दनजः

Page Navigation
1 ... 25 26 27 28