Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 11
________________ सद्दयाः ॥ १०३ ॥ सप्रेम समुदीर्येति, विसृष्टास्तेन ते ततः । प्रस्थाय स्वस्वयातव्य-द्वीपेषु क्षेमतोऽगमन् ॥ १०४ ॥ अथारामसुतस्तत्र, महालाभं स आत्मनः । जानानो वाहनावस्तु, स्वभृत्यैरुदतारयत् ॥१०५॥ सर्वतो द्वीपमालोक्य, स्वस्मै गेहानकारयत् । भृत्यानां नातिदूरे च, सुधीदिक्षु विदिक्षु सः ॥१०६॥ दातान् स प्रेरयामास, व्रीहिपेषणहेतवे । दासीच तन्दुलान् कतुं, सैरिभीदोहनाय च ॥ १०८ ॥ रन्धनादिक्रियातस्तद्, द्वीपं ग्रामोपमामगात् । तेषां च पायसाशित्वा-नित्यं शकुनपू र्णिमा ।। १०८॥ सोऽन्यदाधिवटे सायं, भ्रान्त्वा किञ्चिद्विचिन्त्य व । दासेभ्यो वार्द्धि ( सैरुदधि) वेलायां, कोष्णां IN! रक्षामचिक्षिपत् ।। १०९॥ तद्भस्मगमाघातुं, यादास्यायान्ति यान्ति च । कण्डू स्फोटयितुं तत्र, निर्भयं विलुठन्ति च ॥१०१॥ वासितं घनसाराचैर्दधिक रकरम्भकम् । ताम्रपाने निधायैष, दत्र चास्थापयत् स्वयम् ॥ १११ ॥ ततो जलचरा घ्राण-मूर्द्धयित्वास्य सौरभम् । आघ्रातुं समुपायान्ति, कमलं भ्रमरा इव ।।११२॥ भूयो भूयः समायातो, विश्वस्तांस्तल्लिहश्च तान् । दिनैः कतिपयैरेष निर्भीकानकरोत्तराम् ॥ ११३ ।। क्रमेण स स्वकं गन्धं, साहयन् स्थालिकां करे । विभ्रच भोजयामास, करम्भं तान् सुतानिव ॥११४॥ अथ यादः पुमानेकस्तरस्वी स च लोलुपः । अन्येभ्यः पूर्व मेवैत्य, स्थाल्यां स्वकरम|क्षिपत् ॥११५॥ अस्मिन्नवसरे पाणि-नजेन प्रसारितः । तद्भावजेन तेनाऽपि, झम्पापातः कृतोऽर्णवे ॥११६ ॥ अन्यान्या यान्ति यादांसि, नास्त्यद्याशनमित्यसौ । निवा (विचा)र्य दाम्भिको रत्न करस्तत्पार्श्वमीयिवान् ॥ ११७ ।। वनसूनोः करे रत्नं, तद्दत्वा स्थालिकास्थितम् । भुव चाऽऽकण्ठं करम्मं च, सोऽस्पाक्षीदुदरं मुदा ॥ ११८ ।। तदनचं महारत्नं, निरीक्ष्य वननन्दनः । आगामुदमुपाये हि, रिद्धे कः स्यान्न हर्षमाक् ? ॥ ११९ ॥ तद्यादचेष्टितं दृष्ट्व-ऽन्येऽपि नका. महोदधेः ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28