Book Title: Aram Nandan Katha Author(s): Gautamvijay Publisher: Jain Sangh Boru View full book textPage 8
________________ आराम सम्यक्त्व नंदन कथा। शुद्धिविषये च स्तेनाः, पर्यटन्तः समीयरुः॥४९॥तेष्वेकः स्माह भोः! पुष्प-सौरभ्यादनुभीयते। कोऽपि भोगी पुमान् कान्ता-युतः सुप्तोत्र वर्चते ॥ ५० ॥ तत्सञ्जीभूय. व( वृ)न्देन, गृहीत.गृहमेधिनम् । यथाद्याऽमीष्टलामेना-स्माकं स्यात् सफला निशा ॥५॥ | इत्यालोव्य प्रविश्यान्त-स्तस्करास्तमशोधयन् । धनाप्राप्त्या च तल्लात्वा, कञ्चुकंद्राग विनिर्ययुः॥५२॥ जाते दिनोदये सुप्तोत्थित उद्याननन्दनः । तज्जीवितमिवापश्यन्-महामोहमुपेयिवान् ॥५३॥ गतमूर्छस्ततो मुश्चन्-निःश्वासान् पुष्पकञ्चुकम् । अपादिकेषु:स्थानेषु, शोधयन्नपि नाप सः॥५४॥ तं विनाऽहं कथं पल्ल्या, दर्शयामि स्वमाननम् । स तु विज्ञायते गन्धात् , कल्पद्रुसुमनोमयः ॥५५।। अतः सोऽब्दशतेनापि, नातोति म्लानतां ततः। शोधयामि पुरग्रामा-रामादींस्तस्य लव्धये ॥५६॥ इत्यालोच्य स आराम-नन्दनो नन्दनोपमैः। वनैर्मण्डितमाविक्ष-द्रमानिलयपत्तनम् ॥५७॥ पश्यस्तस्य श्रियं वर्ग-सदृशीं श्रेष्ठिनन्दनः। अभ्रंलिहेऽर्हत्सदने, जिनेन्द्रान् वन्दितुं ययौ ॥५८॥ तत्र नानास्तवैर्देवान् , वन्दमानो वनात्मजः। सागरश्रेष्ठिना पूर्वा-यातेन ददृशे मुदा ॥५९॥ स देववन्दनाप्रान्ते, सागरेणेत्यभाषत । साधम्मिक ! नमस्तुभ्यं, समेहि सदने मम ॥६०॥ ततस्तेन गृहे नीत्वा, रामसूः स्नानपूर्वकम् । भोजितो भाषितश्चैवं, सुतवद् भुझ्व मच्छ्रियः॥६॥ पितुहमिवामुष्मि-न्नुषिते सागरौकसि । शीतीकतुं महीं ग्रीष्म-प्रतप्तां प्रावृडाययौ ॥६२॥ यस्यां सकन्दला भूमि-भृशं सकलुषा नदी। श्यामा जलदमाला च, समजायन्त न प्रजाः ॥ ६३ ॥ तदा पट्टगजः श्रीम-लक्ष्मीवरधरापतेः । सरोवरे पयः पीत्वा, व्यावृत्तः कर्दमेऽपतत् ॥६४॥ आधोरणैर्महामात्यैः, पोरैर्नरवरेण च । सिन्धुरो नोद्धृतः पङ्का-दुपायैर्विहितैरपि ॥६५॥पङ्कान्निष्काशयत्येनं, गजं यस्तस्य वाञ्छिना तम् । ददामीति नृपो द्रने, पटहं पट्ववीवदत् ॥६६॥ तच्छ्रुत्वा वनजोऽस्पाक्षीद , पटहं पटुधीस्ततः। उपभूपमयं निन्ये, धराधिपति AAI ||२॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28