Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 9
________________ पूरुषैः ।। ६७ ॥ नृपं प्रणम्य स स्माह, राजन् ! पट्टगजोद्धृतौ । सहायिनं मदादेश-करं मन्त्रिणमादिश ॥६८॥ ततः पद्यश्रियः सूनुर्नरेन्द्रादिष्टमन्त्रिणा । सत्रा तत्र ययौ रात्र, निमग्नोऽस्ति महागजः॥६९॥ आकण्ठभग्नं सीत्कारान्मुश्चन्तप्रबलानकम् । जाङ्गुलीस्तम्मितं नाग-मिव नागं ददर्श सः॥७०|| मन्त्रिणा तस्य नागस्य, शतहस्तमितां भुवम् । पक्वेष्टकाभिरभितो, बन्धयामासिवानसौ ॥ ७१ ।। धिषणागोचरं कार्य, कथं कति ? सादरम् । विदुरैक्ष्यिमाणोऽसा-वादिशन्मन्त्रिपुङ्गवम् ॥ ७२ ॥ यदमुष्य गजेन्द्रस्य, बल सम्पत्तिहेतवे । शल्लक्याद्यशनं देहि, तेनापि विदथे तथा ॥ ७३ ॥ तद्गजाध्यासितं स्थानं, सरसो वनसूस्ततः । सारणीवारिणा पूर्व, तूर्ण कारयति स्म सः ॥७४ ॥ सुधीनिर्मापितोदार-स्फारशृङ्गारसारया । करिण्या करिणं स्वीय-करेणास्पर्शयच्छनैः ॥ ७५ ॥ शल्लक्था अशनोद्भूत-बलो मदकलोऽथ सः । जलाप्लावित बाल-न्धमुक्तोऽभवद् द्रुतम् ॥ ७६ ॥ वशाङ्गस्पर्शसंजात-मरोल्लासमहोद्यमः। तां रिंसूरसौ हस्ती, समुत्तस्थौ शनैः शनैः ॥ ७७ ।। अरे निषादिनो ! नीरा-न्मन्दं कृपत हस्तिनीम् । तैरप्येवं कृते दन्ती, तां स्मरोद्रेकतोऽन्वगात् ।। ७८ । आकृष्टिविद्ययेवेत्याकृष्यमाणं मतङ्गजन् । वनजो जनयश्चित्रं, निनाय गजशालिकाम् ॥ ७९ ॥ धिषणा धिषणस्यापि, जयिन्यस्येति पूर्जनः । लक्ष्मीधरधराधीश-पुरो वनजमस्त वीत् ।।८०॥ तद्धद्धिरञ्जितो राजा, समाकार्य स्वसन्निधौ । तस्मै प्रसादं पञ्चाङ्गं, दत्वा प्रोचे वरं वृणु ॥८१॥ सागरश्रेष्ठिनं तत्रा-नाय्यकाननसूरपि । नृपं व्यजिज्ञपद् देव ! दीयतामस्य मद्वरः ॥ ८२॥ लक्ष्मीधरघरेशोऽपि, वनसूवचसा मुदा । सागरश्रेष्ठिनः श्रेष्ठि-पदं तदुचितं ददौ॥८॥ राज्ञोऽनेन पदं मां, दापितं तदमुष्य हि। अहमप्यात्मनः कन्यां, दत्वाऽस्मै स्याकिलानृणः॥८४॥ इति ध्यात्वा तथाऽभ्यर्थ्य, कन्यां यच्छन् स सागरः। जगदे वनपुत्रेण, ताताऽग्रे

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28