Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 17
________________ ग्रहगृहीतया । हठान् प्रियतमः प्रैषि, पुष्पकञ्चुककाझ्या ॥ २०६॥ यदसौ नागतोऽद्यापि, तज्जानेऽस्य शुभं न हि । यतः क्षणमपि स्वामी. न जीवति स मां विना ॥ २०७॥ साध्वीमपि विना पत्या, लोका अपवदन्ति हि । सभर्तृकां पुनर्नारी, मन्यन्तेत्रामरीमिव ॥ २०८ ॥ अतो विशाम्यहं वह्नौ, दुःखिता मृत्यवेऽधुना । इत्युदीर्य स्ववर्गेभ्यः, सा चचाल चितां | प्रति ॥ २०९ ।। इति साक्षादिव प्रेक्ष्य, वनसूरुत्थितोऽवदत् । प्रिये ! मयि पुरस्ये(स्थे)ऽदः, कर्तुं युक्तं न साहसम् ला॥२१०॥ तच्छ्रुत्वा सहसा तस्यो -तस्थौ परिजनोऽपि हि। किमिदं ? किमिदं ? स्वामि-निति भ्रान्तः स्म वक्ति च ॥२११।। रे रे भृत्या यात याता-ऽऽनयतानाशु मान्त्रिकान् । इति जल्पपरे श्रेष्ठि-ना(न्या )प्तमंज्ञः स तानवक् ॥२१२॥ साध्यं कि मान्त्रिकैग्त्र, गात्रं तु पटु नेऽस्ति भोः।। यदुच्चय॑लपं तच्च, स्वप्नावेशविजृम्भितम् ॥२१३ ।। एवं स्ववर्ग सन्तोष्य, सोऽध्यायदधुना मम । प्रसूनकञ्चुकादान-तृष्णापि दिलयं गता ।।२१४॥ यतः प्रिया वियोगान्मे, चितारूढा भविष्यति । न स्यादतर्कितस्वप्न-दर्शनं हि क्वचिन्मृषा ॥२१५॥ अतोऽहं दयिताहत्या-पारकी क्वापि पर्वते । गृहीत्वाऽनशनं प्राणा-न्मुश्चेय दुर्जनानिव ॥ २१६॥ इनि सञ्चित्य चित्तेऽसौ, सागरमुत्कलाप्य च । गतोऽद्रिं तदधो भूमि-भागे योगिनमैक्षत ॥२१७॥ आरामसूस्तदभ्यर्ण, ययौ सोऽपि हि योगिराट् । सर्वलक्षणपूर्णोऽय-मिति तत्संमुखं ययौ ॥२१८॥ मुश्चन्नश्रुणि सान्द्राणि, स्नेहादिव जगाद च । भद्र ! त्वमत्रमद्भाग्यैः, समाकृष्ट इवागमः ॥ २१९ ॥ सिद्धक्षेत्रेत्र मन्त्रस्य, पूर्वसेवा मया कृता । सत्त्वाधिकनराप्राप्ल्या, नारब्धोत्तरसेविका ॥ २२० । अतः पुरुषरत्न! त्वां, याचे याचकवत्सलम् । मम साधयतो विद्या, साहाय्याय यतस्व भोः ! ॥ २२१ ।। इति तेनार्थितो दध्यौ, स स्वान्ते योगिनोऽस्य हि । विद्यां साधयतो भूत-वेतालादिसमुद्भवम्

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28