Book Title: Aram Nandan Katha Author(s): Gautamvijay Publisher: Jain Sangh Boru View full book textPage 6
________________ सम्यक्त्व आरामनंदनकथा । विपये ॥१३॥ पद्मश्रीः साह पुत्रो मे, यदि भावी त्वदौषधात् । तदा तुभ्यं प्रदास्यामि, हारं नवसरं सखि! ॥१४॥ कथं नरगिरा वक्षीत्युक्ता पश्रियाऽथ सा । वानरी स्माह वानर्या, विद्ययैवानवद्यया ॥१५।। अथैत्य सम पद्मश्रीः, सानन्दा स्नानवासरे। औषधीमपिवद्धारा-सुधामिद सुधाशनी ॥१६॥ तत्प्रभावभवद्गर्भा, सम्पूर्णेषु दिनेषु सा । सुषुवे वानरं दुःखाद-हो । विधिविजृम्भितम् ।।१७।। प्ता सूतिकारिकावक्त्रा-च्छ्रुत्वा शाखामृगं सुतम् । दुःखेन मूञ्छिता भूम्यां, पपात च्छिन्नवाल्लिवत् ॥१८॥ शीतोपचारात्सञ्जात-संज्ञाहोदैववादिनी । साऽत्याजयगृहारामे, मलवत् तं लवङ्गमम् ॥ १९ ॥ ततः सा वानरी जात-मात्रमादाय तं कपिम् । स्माह मे गूढगर्भायाः, समभत् प्रसवोऽधुना ॥२०॥ स्तन्यं न साम्प्रतं तादृग्, क्षीयते दद्दि(द्वि)ना त्वयम् । इत्युक्त्वा च वयस्थाभिः, शिशुं स्तन्यमपाययत् ॥२१॥ युगम् ।। तत्रैव भवनारामे, पुनरागत्य सा कपी । रुदती करुणं दृष्ट्वा, पद्माश्रियमभाषत ।। २२ ।। मा रुदः सखि! मद्वार्ता, शृणु वार्थ मयैव हि । वन्ध्ययातनः सूनु-रुदपाद्यत स त्वयि ॥२३॥ साम्प्रतं मूलिकामन्यां, नरनन्दनदायेनीम् । आदत्स्वात्र न कर्त्तव्यः, संशयोर्हगिरीव हि ॥ २४ ॥ पुनस्तद्वाचि विश्वस्ता, प्रशस्ता हि वणिप्रिया । पूर्ववन् मूलिकापाना-दस्त सुतमु मम् ।।२५।। विशालबुद्धिरानन्दा-दतुच्छोत्सवपूर्वकम् । आरामनन्दन इति, बालकस्याभिधां व्यधात् ।।२६।। क्रमेण पाल्यम्मनःस, धात्रीभिवृद्धिमासदत् । सिच्यमानोऽम्भसाराम-मालिकाभिरिवांघ्रिपः ॥ २७ ।। उपाध्यायादधीतानगं, कलानां स्पर्द्धगा किल । स यौवनश्रियाऽश्रायि, राजहंस्येव मानसम् ॥२८॥ पितृभ्यां कारितातुच्छ-महोत्सवपुरस्सरम् । कन्यां पद्मावती पर्य-णयत् स धरणेन्द्रवत् ।।२९।। आरामसूस्तया सार्द्ध, भुञ्जन् भोगानभङ्गुरान् । समयं व्यतिचक्राम, यथा शच्या शचीवरः ॥३०॥ सुस्वामिनेव मधुना, नन्दितां सकलां प्रजाम् । अथ व्यथ BRECERPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28