Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru
View full book text
________________
रम्भ, तन्वन्तः कपयो मिथः । काकनाशं भृशं नेशुः, स्थैर्य हि स्यात् क्व तादृशाम् ? ।। ३०६ ॥ अथोद्भटान्भटान् खान् खान , नष्टानालोक्य तौ रुपा । अन्योन्यकालनीलास्यौ, चक्रतुदारुणं रणम् ।।३०७॥ निर्जितो नीलवक्त्रेण, कालवक्त्रः कपीश्वरः । ननाश प्रतिकूले हि, विधौ कस्य भवेजयः ? ॥ ३०८ ॥ इतश्चारामजन्माऽपि, जग्मिवांस्तत्र यत्र तैः । कपिभिः स्थापिता आसन्न-भोगाः काष्ठकेकिनः ॥३०९।। तेष्वेकं केकिन वेगा-दारुह्याऽऽरामनन्दनः । कीलिकाममविन् प्राप, वैताट्ये मङ्गलावतीम् ॥ ३१० ।। कुतोऽपि विद्युन्माल्योक-स्तुर्यावनि गवाक्षके । स्वर्णतल्पस्थितं पुष्प-कञ्चुकं ह्यवगत्य सः ।।३११।। आदाय च ततो राज-कुलाध्यक्षमदोऽवदत् । हहो वनभुवा स्वीय, एवायं नीयतेऽधुना ॥ ३१२ ॥ युग्मम् ।। एवमुच्चैःस्वरं वारं, वारं जल्पन् पुरादहिः । विनिर्गत्य स वानेयः, प्रतस्थे स्वपुरं प्रति ।।३१३।। कश्चित् पुमान् गृहेऽभ्येत्य, गृहीत्वा पुष्पकञ्चुकम् । मयूरवाहनारूढो, हहा याति विहायसि ॥३१४॥ इत्याकर्ण्य तडिन्मालि-प्रिये सुप्रियकञ्चुके । सोरस्ताडं निज़ान भृत्या-नूचतुर्धावताशु भोः ! ॥३१५॥ विद्युन्मालिनि कान्ते, द्रागष्टापदगिरिं गते । कञ्चुके वादनिर्णीति-रिति ताभ्यां स्वयं कृता ॥ ३१६ ॥ आवयोर्या गृहीतामुं, जित्वा कञ्चुकहारिणम् । तयैव कञ्चुको ग्राह्यः, शपथोऽत्रेष्टदैविकः ॥ ३१७ ॥ ततश्च पैतृकैर्विद्या-धरसैन्यैश्च संयुते । तमन्वगातां ते विद्या-विकृतैः स्वबलैरपि ।।२१८|| आरामनन्दनं दूराद्, दृष्ट्वाऽग्रेजल्पतामिमे । अरे क्क यासि ? नौ हृत्वा, चौरवत् पुष्पकञ्चुकम् ॥३१९।। वनजोऽप्यनयोः सैन्यं, पृष्ठायातं नमोऽङ्गणे । विलोक्य व्याकुलो जज्ञे, पुष्पकञ्चुकरक्षणे ।। ३२० ॥ दध्यौ च गन्तुं नाग्रेऽलं, यद्भर्वेष्टितोऽभिदः । एकोऽहमरिभिर्योद्धा, धर्ता वा कञ्चुकं कथम् ? ॥ ३२१ ॥ विद्याधर्योबलैहेलि-मण्डलाच्छादनादलम् । एकच्छत्रे तमोराज्ये, जाते पश्यामि नो पुरः

Page Navigation
1 ... 21 22 23 24 25 26 27 28