Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 21
________________ खेचरेन्द्रोऽष्टापदाद्रौ, ययौ देवान् विवन्दिषुः || २७२ ॥ वृत्तान्तमेतत् शृण्वन्त्यः, स्थितास्तत्र वयं चिरम् । प्रसीदातोऽपराधे नः, क्षमस्व परमेश्वरि ! ॥ २७३ ॥ इति तद्वाक्यमाकर्ण्य वनसूनुरचिन्तयत् । स कञ्चुकोऽस्ति मेऽद्यापि वैताढ्यै किन्तु दुर्लभः ।। २७४ ।। यत्कृते कञ्चुकादानं, क्रियते सा प्रिया मृता । ताम्प्रतं कृतं कान्ता - धातपातकिनाऽमुना || २७५ ।। अतो व्यावृत्य निश्येव, यामि यत्र स योगिराट् । मयाऽय पातितस्तत्र, विशाम्यहमपि द्रुतम् || २७६ || ततस्तत्पार्श्वमागत्य, स्मृत्वा पञ्चनमस्कृतिम् । आलोच्य पापस्थानानि, क्षमयित्वाऽसुमद्गण [ ॥ २७७ ॥ पुण्यानुमोदी यावत्स, प्रवेश वनजोऽनलम् । तावत्तदग्रतो लेखः, पपात सविधद्रुमात् || २७८|| युग्मम् ॥ तं लेखं समुपादाय, पाणिनोन्मुद्य च क्षणात् । साथरीचेदा आराम-तनुभृरित्यवाचयत् ॥ २७९ ॥ स्वस्तिलक्ष्मीपुरात् श्रीमन् श्रीविक्रमनरेश्वरः । क्वापि स्थाने यथानाम्नि " ग्रीत्यालिङ्गय वनात्मजम् ॥ २८० ॥ समादिशति ते कान्ता त्वद्विगाद्भुताशने । प्रविशन्ती मयाऽवार्य - वधीकृत्याष्टवःसरीम् " ।। २८१ ॥ अतो लघु त्वयैतव्यं मया च तव शुद्धये । सर्वत्र प्र हेताः सन्ति शुकशाखामृगादयः ॥ २८२ ॥ तत्करे प्रतिलेखस्तु, प्रेष्योऽस्मत्तुष्टिपुष्टये । इत्यर्थमधिगत्यासौ, पुनरेवमचिन्तयत् ।। २८३ ।। अहो !! परोपकाराय, मतां धीयन्मम प्रिया । वहाँ विशन्ती भूपेन, रक्षिता जीवितोऽस्मि च ॥ २८४ ॥ स्वप्नोऽपि सूनृतः सोऽभूद्, यो दृष्टः श्रेष्ठमन्दिरे । तन्मन्ये दर्शितोऽभीष्ट-देव्या मे सुप्रसन्नया ॥ २८५ ॥ कथं व्योम्नोऽपतल्लेख, इति वृक्षं दृशा स्पृशन् । शाखामृगं ददर्शासौ, सोऽपि तं प्रणनाम च ॥ २८६॥ तमा लिङ्गय मुदा तेना- विन्त्यद्यापि च यत्प्रिया । ममापि कञ्चुकस्याऽपि, प्रवृत्तिर्देवयोगतः ||२८७|| गद्यानीयाधुना पत्न्यै, कञ्चुकं न ददाम्यहम् । तदा तस्या भृशं मृत्युर्भविष्यति ममापि च ॥ २८८ ॥ अतो नृपाय कौशल्य

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28