Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 10
________________ आराम सम्यस्व नंदन कथा। विषये ॥३॥ मेऽस्ति वल्लभा ॥८५।। प्रतिपत्रः पिता त्वं मे-ऽतस्ते कन्या मम खसा । पदं दचे बसन्मार्गे, सुविचारः कथं ? पुमान् ॥८६॥ अन्यदा वार्द्धियात्रार, पोतान् प्रगुणितानसौ । विलोक्य सागरं माह, तात! वित्तं प्रयच्छ मे॥८७॥ तल्लामोऽपि त्वया ग्राबः, केवलं कौतुक मम । ततः स सागरस्तस्मै, लक्षमेकमदाद् धनम् ॥८८॥ भूरिशो वीहयश्चाष्टौ, महिष्यो मुग्धदुग्धदाः। पदार्थाः शर्कराचन्द्र-पूगनागलतादयः ।।८९॥ मुशलोदूखले यत्रा-ष्टकं बीहेश्च पिष्टये। रन्धनाय तथा स्थाल्यो, वस्तुभोगोपयोगि च ।। ९० ॥शस्त्राणि वरववाणि, भृत्या भृत्याष्टकं पृथक । अङ्गशुश्रूपिकाचार्द्ध, वृद्धा-धेका पुरन्ध्रिका ॥९१।। सप्तश्वेतपटोपेतः, पोतो भाटककर्मणा। एतानि नेनोपातानि, लक्षकद्रविणव्ययात् ।। ९२ ।। चतुर्भिः कलापकम् ॥ महेभ्यैरपरैर्यान-पात्राणि विविधैरपि। क्रयाणकैरपूर्यन्त, परतीरोपयोगिभिः ।। ९३ ।। आरामसू तु सर्वेषां, हसतां पुरवासिनाम् । समक्षं स्थापयामास, बीह्यादि निजवाहने ।। ९४ ॥ ततः सागरमागृच्छय, शुभेऽहनि वनाः । पोतमारोहदन्येऽपि, स्वं स्वं वाहनमाश्रयन् ॥९५ ॥ शुमे मुहूर्ते वाते च, वर्त्तमाने नियामकैः । कृतकोलाहलैः पंताः, समपूर्यन्त वेगतः ॥ ९६ ।। यान्त्यब्धौ यानपात्राणि, धनुर्निर्मुक्तकाण्डवत् । क्वाप्यनूपे महाद्वीपे, स्थापितानि निया कैः ॥९७॥ ततोऽवतीर्य द्वीपस्थ-कूपेभ्यो मिष्टमभ्यु ते । स्वजीवितमिवादाय, भाण्डेषु निदधुस्तराम् ॥९८।। अहंपूर्वि ज्या लोकाः, पोतानापूरयन् स्यात् । नवरं वनजन्मा तु, स्थितस्तत्र स्वगेहवत् ।।९९।। किंन संवाहयस्यात्म-पोतं शुभमतेऽधुना इति पोतवणिक्पुत्रैः,प्रोक्तोऽसौ तानभाषत ॥१०॥ मान्याद् अहं शरीरस्य, स्थाता | यूयं तु गच्छत । तैरूचे पालयिष्यामो भवन्तं सहगामिनम् ॥१.१॥ भ्रमिर्मम वपुष्येति, पोतेऽनारूढपूर्विणः । समरे कातरस्येव, तन्नाग्रे गन्तुमुत्सहे ।। १०२ ।। इतः पुरः पदमपि, गन्तुं नेशः प्रयात तत् । वलमानास्तु गच्छेयु-माँ सहादाय

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28