Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 18
________________ . श्री सम्यक्त्व आरागनंदनकथा। शुद्धि विषये ॥७॥ का ॥ २२२ ॥ विघ्नादिरक्षतोऽवश्यं, मम मृत्युमनोरथः । अनायासेन भविता, परिपूणों न संशयः ।। २२३ ।। युग्मम् ॥ इति | सञ्चित्य तद्वाक्ये, वनजेन प्रतिश्रुते । योगी हर्षपयोराशि-कृतस्नान इवाभवत् ॥ २२४ ॥ आदिदेश च भूतो वा, प्रेतो वा राक्षसोऽथवा । मन्त्रविघ्नकृदागच्छंस्त्वया वार्योऽत्र साचिके ॥ २२५ ।। ततः स होमप्रायोग्य-वस्तून्यानाय्य वेगतः । खदिराङ्गारसम्पूर्ण, कुण्डमुण्डमकारयत् ॥२२६॥ तत्र मण्डलमापूर्य, तं कृत्वोत्तर साधकम् । स्मारं सारं तथा मन्त्र-माहुतीयोग्यदान्मुदा ॥ २२७॥ क्षुब्धाया मन्त्रदेव्याः प्राग, भूतवेतालराक्षसाः । अट्टाहासं कुर्वन्तः, प्रादुरासन् दिशो दिशः॥ २२८ ॥ तेष्वेकः । सहजोत्तालो, वेतालो वननन्दनम् । उपेत्याख्यदरे दुष्ट !!, दृष्टोऽसि क नु यास्यसि ।।२२९॥ एरं कुरु करे शस्त्र-मभीष्टं वा स्मरामरम् । मम क्रोधानले भस्मी-भावं प्राप्स्यसि निश्चितम् ।। २३० । इति तेनोक्त आराम-पुतस्तं प्रत्यधावत । वैतालघातमास्खल्य, तदङ्गे प्रविवेश व ॥२३१।। तेनोदर्मुष्टिधातै-राहत्याहत्य मर्मणि । पातितो भुवि वेतालः, सिद्धस्तेऽस्मीति तं जगौ ।। २३२ ॥ तन्मुक्तस्तमथो नत्वा, स वेतालो व्यजिज्ञपत् । दासस्तेऽस्मि गुणक्रीतो, वद तत्कि करोम्यहम् ? ॥२३३।। वनजः माह वेताल!, यदा त्वां संस्मराम्यहम् । तवागत्य त्वया कार्य, साहाय्यं मम निश्चितम् ।। २३४ ॥ तथेति प्रतिपद्यायं, नत्वाऽदृश्योऽभवत्पुनः । तमेत्याप्त इव क्षिप्रे, रहस्येवमवोचत ।। २३५ ॥ पापिनो योगिनो वाचा, यदि भ्रान्ता हुताशनम् । तदा स्वसिद्धये क्षेप्ता, वामनौ दाम्भिकः स हि ॥ २३६ ॥ एवमुक्त्वा च नत्वा च, वेतालः स्वालयं ययौ । साहसी साधकोपान्ते, वनसूरपि तस्थिवान् ।। २३७ ।। अथागाद्योगिनाऽऽकृष्टा, मन्त्राधिष्ठातृदेवता । ऊचे चातःपरं किं ते, कुर्वे ? योगिन् ! समादिश ।। २३८ ।। योग्यपि स्माह हे ! देवि, साध्यः सौवर्णपूरुषः । यः कुण्डाग्नी प्रवेष्टाऽत्र, स भावी काश्चनः पुमान् !

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28