SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ [Type text] [Type text] उरसे- उपगतो-जातो रसः पुत्रस्नेहलक्षणो यस्मिन् पितृस्नेहलक्षणो वा यस्यासावुपरसः, उरसि वा हृदये स्नेहावर्तते यः स ओरसः । पुत्रस्य पञ्चमो भेदः। उरसा वर्त्तत इति ओरसो- बलवान्। स्था० ५१६॥ उरः शुद्धं यद्युरसि स्वरो विशालस्तर्हि उरोविशुद्धम् । जम्बू. ४०% उल्लंघणं- उर्ध्वउलघनम्। भग० ९२५ उल्लङ्घनंकर्दमादीनामतिक्रमणम् । औप० ४२ । सहजात् पाटविक्षेपान्मनाग-धिकतरः पादविक्षेपः उल्लङ्घनम् । प्रज्ञा० ६०६ | उल्लङ्घनः बालादीनामुचितप्रतिपत्त्यकरणतोऽधः कर्त्ता । वत्सडिम्भादीनां चण्ड चारभटवृत्त्याश्रयणतः । उत्तः ४३४५ तथाविधनिमित्तत ऊर्ध्वभूमिकाद्युत्क्रमणे उरस्ता वक्षस्ताडम् । नन्दी० १५७ | गर्ताद्यतिक्रमणे वा उत्त० ५१९ | उरस्सं - उरसि भवं उरस्यम् । जीवा० १२२ । उरसि भवं उरस्यं- आन्तरोत्साहः । जम्बू० ३८७ उरस्सबल- अन्तरोत्साहवीर्यम्। उपा० ४७। उरस्सबलसमण्णागए औरस्यबलसमन्वागतः आन्तरो उल्लंडगा - मृद्गोलकाः । निशी० ३५६ आ । उल्लंछेड़ - विगतलाञ्छनं करोति । ज्ञाता० ८८ उल्लंठ- उच्छृंखलः आव० ३४४५ त्साहवीर्ययुक्तः । अनुयो० १७७ उल्लंडणा उल्लंघणा दशव• ७७ उरस्सबलसमन्नागए औरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्तः । जीवा० १२२१ उराल- विस्तरालं, विशालम् । स्था० २९५ | उदारं-स्थूलम् । सूत्र. ५१। स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च, मांसास्थि-पूयबद्धं यच्छरीरं तत्समयपरिभाषया उरालम् | सम• १४२१ घडियं आभरणादि। निशी. ८२ आ प्रधानः। सूर्य० ५। स्था० ५०३ | आव०२८७ वनस्पतिविशेषः। प्रज्ञा० ३३। शोभतो मनोज्ञो वा । सूत्र० १८४१ अत्यन्तोद्वः, समयसामग्रीकः, मधुमद्यमांसाद्युपेतः । सूत्र० ३२५ आगम - सागर - कोषः ( भाग :- १) उराला - उदाराः - बादराः । स्था० १६१ | उरितिय- उरसि त्रिकम् । औप० ५५ । उरुंभेड़ - अवतारयति । आव० ४०८ । उरोहओ अंतेपुरं । निशी० ४९ अ उर्व्वशी- अरणिः । नन्दी० १९| उलग्गंति- अवलगन्ति । आव० ३९६ । उलजायगं - वीरल्लो। निशी० १५५अ । उलूक- ऊर्ध्वकर्णः । अनुयो० १५० मतविशेषः आव० ३७६। उलूगि- उलूकी, तत्प्रधाना विद्या आव० ३१९ । उलूयपणीयं- उलूकप्रणीतं वैशेषिकप्रणीतम् । आव०३२१ | उलोडए अपवर्तन्ते प्रश्न. ८६ उल्मुकं अलातम् ओघ० १७ प्रजा० २९१ दशकै० १981 उल्कादि। आव० ५८८ उल्लं - आई प्रचुरव्यञ्जनम्। दशवै० १८१। मुनि दीपरत्नसागरजी रचित उल्लंडा - मृद्गोलकाः। बृह० २७१ आ उल्लंबण- उल्लम्बनं-वृक्षशाखादावुद्बन्धनम्। सम० १२६ । उल्लंबियगा अवलम्बितकाः रज्ज्वा बद्धा गर्त्तादाववतारिताः । औप० ८७ | उल्ल - आर्द्रः । ओघ० १८८ उत्त० ५३० भग० २३२ आर्द्रा स्तिमितसकलचीवरेतियावत्। उत्त० ४९३॥ उल्लग - आर्द्रः । आव० ६२१ | उल्लगजाति- वीरल्लगसउणो निशी० २०४आ। उल्लच्छणा - अपवर्त्तना, अपप्रेरणा प्रश्न० ५६ | उल्लण- येनौदनमार्द्रीकृत्योपयुज्यते उल्लणम्। पिण्डः १६८ \ ओघ० १४६ । उल्लणिया- स्नानजलार्द्रशरीरस्य जललूषणवस्त्रम् । उपा० ४| उल्लदेत्ता- अवलादय उत्तार्थ आव० २९१ | उल्लपडसाडओ आर्दपटशाटकः आव. २१११ उल्लपडसाङगो आर्द्रशाटिकापट आक०६८७ उल्लपडसाडया - स्नानेनार्द्रे पटशाटिके- उत्तरीयपरिधानवस्त्रे । ज्ञाता० ८४| उल्लल्लिया— चलिता । बृह० १४९ आ । उल्लवइ- उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपतिवक्त उल्लपति। उत्त० ३४५ उल्लवितं - उल्लप्तम् । आव० ३४३ | उल्लविय उल्लपितम् मन्मनभाषितादि। उत्तः ४२८८ उल्लवेत उल्लापयन्। आव० ६९२ ॥ [200] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy