________________
तन्दुलगैचारिक प्रकोणकम् [ १२६ चित्तविभमो ८९ सव्वंगओ दाहो ९०, अणभया (अप्पसुया) वजासणी ९१ असलिलप्पवाहो ९२ समुह(ड)रओ ९३ । १। ___ 'जाओ चिय इमाओ' इत आरभ्य 'असिन्ध छिजिउंजे' इति पर्यन्तं गद्यं, या एव इमाः-वक्ष्यमाणाः स्त्रियः अनेकः कविवरसहस्रः विविधपाशप्रतिबद्धैः कामरागमोहै:-मन्मथरागमूढः ‘वनियाउ'त्ति वर्णिताः शृङ्गारादिवर्णनप्रकारेणेति 'ताओवित्ति ता अपि ईदृश्यः-वक्ष्यमाणस्वरूपा ज्ञातव्याः, तद्यथा-'पगाविसमाओ'त्ति प्रकृत्या-स्वभावेन विषमा-चक्रभावयुक्ताः, आवश्यकोक्तपतिमारिकादिवत् १"पिय' प्रियवचनवनय:-मिष्टवाणीमायः ज्ञातोकजिनपालितजिनरक्षितोपसर्गकारिणीरत्नदीपदेवीवत् २'कइ.' कैतवप्रेमगिरिनद्यः, कुशिष्यकूलवालुकपातिकामागधिकागणिकावत् ३ 'अवरा०' अपराधसहस्त्रगृहरूपाः, ब्रह्मदत्तमातृचुलनीवत् ४ 'पभवो०' अयं स्त्रीरूपो वस्तुस्वभावः प्रभव:-उत्पत्तिस्थानं, कस्य ?-शोकस्य, सीतागपने रामस्येव ५।
"विणा०' विनाशो वलस्य-पुरुषवलस्य, क्षयहेतुत्वाद् ; उक्तश्च"दर्शने हरते चित्तं, स्पर्शने हरते पलम् । सङ्गामे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥१॥"