Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
लटी पड्दर्शनसमुच्चये 'अर्थोऽभिषेयरैवस्तुप्रयोजन निवृत्तिषु'
इत्यनेकार्थवचनाद्, मयेत्यनुक्तस्यापि गतार्थत्वात् किंविशिटोsर्थः ? सर्वदर्शनाच्य इति । सर्वाणि च तानि दर्शनानि बौद्धनैयायिकजैन वैशेषिकसांख्य जैमिनीयादीनि समस्तमतानि वक्ष्यमा - णानि तेषु वाच्यः कथनीयः किं कृत्वा ? जिनं नत्वा, सामान्यमुक्त्वा विशेषमाह के जिनं १ वीरं वर्द्धमानस्वामिनम्, वीरमिति साभिप्रायम्, प्रमाणवक्तव्यस्य परपक्षोच्छेदादिसुभटवृत्तित्वाद् भागतव दुःखसम्पादिविषयोपसर्गसहिष्णुत्वेन सुभटरूपत्वात् । तथा चोक्तम्
विदारणात्कर्मततेर्विराजना
तपः श्रिया विक्रमतस्तथाऽद्भुतात् । भवत्प्रमोदः किल नाकिनायक
कार ते वीर इति स्फुटाभिधाम् ॥
इति युक्तियुक्तं ग्रन्थारम्भे वीरजिननमस्करणं प्रकरणकृतः, zarssearपकारित्वेन युक्ततरमेव श्रीवर्द्धमानतीर्थकृतो नमस्करणम्, तमेव विशिनष्टि - किंभूतं ? सद्दर्शनं सत् शोभमानं दर्शनं शासनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शनचारित्रयोरपि मुक्तयङ्गत्वात् किमर्थं सद्दर्शनमित्येकमेव विशेषणमाविष्कृतम् ? न दर्शनस्यैव प्राधान्याद् ।
यत्सूत्रम् —
'भडे चरित्ता दंसणमिह दिव्यरं गईयन्त्रं । सिज्यंति चरणरहिया दंसणरहिया न सिज्यंति' ॥ इति तद्विशेषणमेव युक्तम्, पुनः किंभूतं ? स्याद्वाददेशकम्, स्याद्विकल्पितो वादः स्याद्वादः सदसन्नित्यानित्याभिलाप्यानभिलाप्यसामान्यविशेषात्मकस्तं दिशति भावकेभ्य उपदिशति यस्तम् अत्रादिमार्द्धे भगवतोऽतिशयचतुष्टयमाक्षिप्तम्, सद्दर्शनमिति दर्शन
१. भ्रष्टेन चरित्राद् दर्शनमिह दृढतरं ग्रहीतव्यम् । सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85