SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ लटी पड्दर्शनसमुच्चये 'अर्थोऽभिषेयरैवस्तुप्रयोजन निवृत्तिषु' इत्यनेकार्थवचनाद्, मयेत्यनुक्तस्यापि गतार्थत्वात् किंविशिटोsर्थः ? सर्वदर्शनाच्य इति । सर्वाणि च तानि दर्शनानि बौद्धनैयायिकजैन वैशेषिकसांख्य जैमिनीयादीनि समस्तमतानि वक्ष्यमा - णानि तेषु वाच्यः कथनीयः किं कृत्वा ? जिनं नत्वा, सामान्यमुक्त्वा विशेषमाह के जिनं १ वीरं वर्द्धमानस्वामिनम्, वीरमिति साभिप्रायम्, प्रमाणवक्तव्यस्य परपक्षोच्छेदादिसुभटवृत्तित्वाद् भागतव दुःखसम्पादिविषयोपसर्गसहिष्णुत्वेन सुभटरूपत्वात् । तथा चोक्तम् विदारणात्कर्मततेर्विराजना तपः श्रिया विक्रमतस्तथाऽद्भुतात् । भवत्प्रमोदः किल नाकिनायक कार ते वीर इति स्फुटाभिधाम् ॥ इति युक्तियुक्तं ग्रन्थारम्भे वीरजिननमस्करणं प्रकरणकृतः, zarssearपकारित्वेन युक्ततरमेव श्रीवर्द्धमानतीर्थकृतो नमस्करणम्, तमेव विशिनष्टि - किंभूतं ? सद्दर्शनं सत् शोभमानं दर्शनं शासनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शनचारित्रयोरपि मुक्तयङ्गत्वात् किमर्थं सद्दर्शनमित्येकमेव विशेषणमाविष्कृतम् ? न दर्शनस्यैव प्राधान्याद् । यत्सूत्रम् — 'भडे चरित्ता दंसणमिह दिव्यरं गईयन्त्रं । सिज्यंति चरणरहिया दंसणरहिया न सिज्यंति' ॥ इति तद्विशेषणमेव युक्तम्, पुनः किंभूतं ? स्याद्वाददेशकम्, स्याद्विकल्पितो वादः स्याद्वादः सदसन्नित्यानित्याभिलाप्यानभिलाप्यसामान्यविशेषात्मकस्तं दिशति भावकेभ्य उपदिशति यस्तम् अत्रादिमार्द्धे भगवतोऽतिशयचतुष्टयमाक्षिप्तम्, सद्दर्शनमिति दर्शन १. भ्रष्टेन चरित्राद् दर्शनमिह दृढतरं ग्रहीतव्यम् । सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ॥
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy