Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 62
________________ सटीके षड्दर्शनसमुच्चये ___अथ वैशेषिकमतस्य देवताऽऽदिसाम्येन नैयायिकेभ्यो ये विशेष न मन्यन्ते तान् बोधयन्नाहदेवताविषये भेदो नास्ति नैयायिकैः समम्। वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निर्दिश्यते ॥५९॥ शिवदेवतासास्येऽपि, तत्त्वादिविशेषविशिष्टत्वाद् वैशेषिकास्तेषां वैशेषिकाणां काणादादीनां नैयायिकैराक्षपादैः समं सार्दू देवताविषये शिवदेवताऽभ्युपगमे दो विशेपो नास्ति, तत्त्वेबु शासनरहस्येषु भेदो विद्यते, तुशब्दोऽध्याहार्यः, असौ विशेषो नैयायिकेभ्यः पृथम्भावो, निर्दिश्यते प्रकाश्यत इत्यर्थः ॥ ५९॥ तान्येव तत्वान्याह द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ॥६॥ तन्मते वैशैविक्रमते, हि निश्चयेन, तत्वपटकं ज्ञेयमिति सम्बन्धः, कथमित्याह-द्रव्यं गुण इत्यादि, आदिमतत्त्वं द्रव्यनाम, भेदबाहुल्येऽपि सामान्यादेकम् , द्वितीयतत्वं गुणनाम, तथेति भेदान्तरसूचने, तृतीयं तत्त्वं कर्मसञ्ज्ञम् , चतुर्थकं च तत्त्वं सामान्यम् , चतुर्थमेव चतुर्थक स्वार्थे कः प्रत्ययः, चः समुच्चये, अन्यच्च विशेषसमवायौ, विशेषश्च समवायश्चेति द्वन्द्व इति तदर्शने तत्त्वानि षड् ज्ञेयानि ॥६०॥ भेदानाह--- तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसिच, गुणाः पुनश्चतुर्विंशतिधा॥६॥ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ। । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥१२॥ बुद्धिः सुखदुःखेच्छा धर्माधर्मों प्रयत्नसंस्कारौ । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥ ६३ ॥ नवद्रव्याणि चतुर्विंशतिगुणाश्च निगदसिद्धान्येव, संस्कारस्य वेगभावनास्थितिस्थापकभेदात्रिविधत्त्वेऽपि संस्कारत्वजात्यपेक्षयै

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85