Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 15
________________ बौद्धमतन विशेषोपपत्ति समग्रं तावत्पत्तिकं पदार्थ घटपटादिकं मुरादिसामग्रीसाकल्ये विनश्वरमाकलय्यते, तत्र योऽस्य प्रान्तावस्थायां विनाशस्वभावः स पदार्थोत्पत्तिसमये विद्यते न वा ? अथ विद्यापतितं तदुत्पत्तिसमयानन्तरमेव विना अर्थश एव स्वभाव यत्विन्तमपि कालं स्थित्वा विनष्टव्यम्, एवञ्चेन्सहरादिसंनिधनेयेष एव तस्य स्वभाव इति भूयोऽपि तावत्कालं स्थेयम् । एवं मुरादिघातशतपानेsपि न विनाशी जातं कल्पान्तस्थायित्वं घटस्य, तथा च जगचवहारव्यवस्थालोपपातकपलितेत्यभ्युपेयमनिच्छताऽपि क्षणक्षयित्वं पदार्थानाम् । प्रयोगस्त्वेवम् वस्तु उत्पत्तिसमयेऽपि विनश्वररूपं विनश्वरस्वभावत्वा यद्विनश्वरं तदुत्पत्तिसमयेऽपि तत्स्वरूपं यथाऽन्त्यक्षवर्त्तघटस्य स्वरूपं विनश्वरस्वभावं च रूपरसादिकमुदयत एवारभ्येति स्वभावहेतुः । 9 ननु यदि क्षणक्षयिण भावाः कथं तर्हि स एवायमिति वासनाज्ञानम् ? उच्यते - निरन्तर सदृशापरापरक्षण निरीक्षणचैतन्योदयाद्, विद्याऽनुबन्धाच्च पूर्वक्षणप्रलयकाल एव दीपकलिकायामिव सैवेयं दीपकलिकेति संस्कारमुत्पाद्य तत्सदृशमपरक्षणान्तरमुदयते, तेन समानाकारज्ञानपरम्परापरिचयचिरतर परिणामान्निरन्तरोदयाच्च पूर्वक्षणानामत्यन्तोच्छेदेऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति, दृश्यते चावलून पुनरुत्पन्नेषु नखकेशकलापादिषु स एवायमिति प्रतीतिः, तथेहापि किं न सम्भाव्यते सुजनेन तस्मात्सिद्धं साधनमिदं यत्सत्तत् क्षणिकमिति युक्तियुक्तञ्च 'क्षणिकाः सर्वसंस्कारा इत्येवं वासने 'ति । प्रस्तुतार्थमाह - एवं या वासना स मार्गो नामार्थसत्यम् इद बौद्धमते विज्ञेयोऽत्रगन्तव्यः, तुशब्दः पाश्चान्यार्थसंग्रहः पूर्वसमुच्चयार्थे, चतुर्थमार्य सत्यमाह-निरोधः किम् ? इत्याशङ्कायां मोक्ष उच्यते, मोक्षोऽपवर्गः, सर्वक्षणिकत्व सर्वनैरात्म्यवासनारूपो निरोधो नामार्य - सत्यमभिधीयत इत्यर्थः ॥ ७ ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85