Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 23
________________ न्यायमतमा चः पुनरर्थ, यत मामान्यतो दृष्टमनुमानं तदेवममुना प्रकारेण, यथा पुमि पुरुष देवदत्तादौ देशान्तरप्राप्तिर्गतिपूर्विका, एकम्माद्देशादेशान्तरमनं गमनपूर्वकमित्यर्थः, योजयिन्याः प्रस्थितो देवदत्तो माहिष्मती पुर्ण प्रातः सूयेऽपि ना तथेनि, यथा पुंलि तथा सूर्येऽपि मा गतिरभ्युपगम्यते । यद्यपि गगने संचरतः सूर्यस्य नेत्रावलोकप्रसरणाभावेन गनिनोपलभ्यते, तथाऽप्युदयाचलात्सायमस्ताचलचूलिकाबलम्बनं गति सूचयति ।। एवं सामान्यतो दृष्टमनुमानं ज्ञेयमित्यर्थः ॥ २२॥ अथ क्रमायातमपि शब्दप्रमाणं स्वल्पव्यक्तत्वादुपेक्ष्यादावुपमानलक्षणमाह प्रसिद्धवस्तुलाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गोर्गवयस्तथा ॥ २३ ॥ तदुच्यमानमुयमानमाख्यातं कथितं, यत्तदोनित्यसम्बन्धात्, यत्किम् ? अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापनं क्रियते। प्रसिद्धधर्मसाधर्म्यादिति। आबालगोपालाङ्गनाविदितो योऽसौ धर्मोऽसाधारणलक्षणं तस्य साधयं समानधर्मत्वं तस्मादित्युपमानमाख्यातम् । दृष्टान्तमाह-यथा गौर्गवयस्तथेति । यथा कश्चिदरण्यवासी नागरिकेण कीदृग्गवयः ? इति पृष्टः स च परिचितगोगवयलक्षणो नागरिकं प्राह-यथा गौस्तथा गवयः, खुरककुदलांगूलसानाऽऽदिमान् यादृशो गौस्तथा जन्मसिद्धो गवयोऽपि ज्ञेय इत्यर्थः । अत्र प्रसिद्धो गौस्त साधादप्रसिद्धस्य गवयस्य साधनमिति ॥ २३ ॥ उपमानं व्यावर्दी शब्दप्रमाणमाह शाब्दमातोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं चात्मदेहार्थवुद्धीन्द्रियसुखादि च ॥ २४ ॥ तु पुनराप्तोपदेशः शाब्दम् , अवितथवादी हितश्चाप्तः प्रत्ययितजनस्तस्य य उपदेश आदेशवाक्यं तच्छाब्दम् आगमप्रमाणं ज्ञेयमिति । एवमुक्तभङ्गया मानं प्रमाणं चतुर्विधं चतुष्प्रकारं निष्ठितमित्यर्थः ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85