Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
m
बौद्धमतन ज्ञानयोः पहचारित्वामानानिशयः, जिनं वोमिति रागादिजेतृत्वाइष्टकर्माद्यपायनिशकर्तवाचापायागमातिशया, स्याहाददेशकमिति वचनातिशयः, इंग्विधस्य निरन्तरतिभागनिर्भरसुरामुरनिकायनिगव्यन्त्रमानुसङ्गिन मिति पूजाऽतिशयः ॥१॥
कानि तानि दर्शनानोति ? व्यक्तितस्तत्लयामाहदर्शनानि परेशान नभेदश्यपेक्षया ।
देवतातत्यभदेन ज्ञातव्यानि मनीषिभिः॥२॥ अत्र जगति प्रभिद्धानि पडेव दर्शनानि, एक्शब्दोऽवधारणे, यद्यपि भेदाभेदतया बहूनि दर्शनानि प्रसिद्वानि । यहुक्तं सूत्रे'असियसयं किरियाणं अकिरियवाईण हुंति चुलसीई। अनणियं त्तट्टी वेणइआणं च बत्तीसं'।
इति त्रिषष्ट्यधिका त्रिशती पापण्डिकानाम् , बौद्धानां चाष्टादश निकायभेदाः, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयो भेदाः, जैमिनश्च शिष्यकृता बहवो भेदाः- .
'उत्पलः कारिका वेत्ति तन्त्रं वेत्ति प्रभाकरः ।। वामनस्तूभयं वेत्ति न किंचिदपि वणः॥
अपरेऽपि वहूदककुटीवरहंसपरमहंसभाट्टयाभाकरादयो बहवोऽन्तमेदाः।
अपरेषामपि दर्शनानां तच्चदेवताप्रमाणादिभिन्नतया बहुभेदाः प्राधर्भवन्ति; तथापि परमार्थतस्तेपामेष्वेवान्तर्भावात्पडेवेति सावधारणं पदम् ।
ननु संवटमानानियतो भेदानुपेक्ष्य किमर्थं पडेव ? इत्याहमूलभेदव्य पेक्षया, मूलभेदास्तावत्पडेव पटसंख्यास्तेषां व्यपेक्षया तानाश्रित्येत्यर्थः, तानि दर्शनानि मनीषिभिः पण्डितैातव्यानि बोद्धव्यानि, केन प्रकारेणेति ? देवतातचभेदेन देवता दर्शनाधिष्ठायिकाः, तत्त्वानि च मोक्षसाधकानि रहस्यानि, तेषां भेदस्तेन पृथक पृथग दर्शनदेवतादर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ॥२॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85