Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
जैनमतम् |
सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोष दैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३६ ॥ ततः संजायते बुद्धिर्महानिति यकोच्यते । अहंकारस्ततोsपि स्यात्तस्मात्षोडशको गणः ॥ ३७ ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्चबुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥ ३८ ॥ पायूपस्थवचः पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥ ३९ ॥ रूपात्तेजो रसादापो गन्धाद् भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥ ४० ॥ एवं चतुर्विंशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तु भोक्ता तवं पुमान्नित्यचिदभ्युपेतः ॥ ४१ ॥ पञ्चविंशतितच्चानि सांख्यस्यैवं भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पखन्धयोरिव ॥ ४२ ॥ प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ॥ ४३ ॥ एवं सांख्यमतस्यापि समासः कथितोऽधुना । जैनमतम् - जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥ ४४ ॥ जिनेन्द्रो देवता तत्र
रागद्वेषविवर्जितः ।
हत- मोह-महामल्लः
केवल-ज्ञान- दर्शनः ॥ ४५ ॥
सुरासुरेन्द्र-संपूज्यः
सद्भूतार्थोपदेशकः ।
कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ ४६ ॥ जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ ।
aar निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥ ४७ ॥ तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । कर्त्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥ ४८ ॥ चैतन्यलक्षणो जीवो यश्चैतद्वैपरीत्यवान् ।
१० ष० द०
७३

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85