Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
जैनमतम् ।
५३ इति, व्यतिरेकश्च यदुत्पादव्ययध्रौव्यात्मकं न भवति तद्वस्त्वेव न; यथा खरविपाणं, यथेदं तथेदमिति, अत एवानन्तधर्मकं वस्तु मानगोचरः प्रोक्तम् , अनन्ता धर्माः पर्यायाः सामान्यविशेषलक्षणा यत्रेत्यनन्तधर्मकं वस्त्विति, उत्पादव्ययध्रौव्यात्मकस्यैवानेकधर्मकत्वं, युक्तियुक्ततामनुभवतीति ज्ञापनायैव भूयोऽनन्तधर्मकपदप्रयोगो, न पुनः पाश्चात्यपद्योत्तानन्तधर्मकपदेन पौनरुत्तयमाशङ्कनीयमिति पद्याथः॥५७॥ ग्रन्थस्य बालावबोधार्थफलकत्वादथोपसंहरनाह
जैनदर्शनसंक्षेप इत्येष कथितोऽनघः। पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥॥५८ ॥
इति = पूर्वोक्तप्रकारेण, एषः = प्रत्यक्षलक्ष्यो, जैनदर्शनसंक्षेपः कथितः, विस्तरस्यागाधत्वेन वक्तुमगोचरत्वाद् , उपयोगसारः संक्षेपो निवेदितः, किंभूतोऽनघो निर्दूषणः सर्ववक्तव्यस्य सर्वज्ञमूलत्वेन दोषकालुष्यानवकाशात् , तु समुच्चयार्थे, तत्र पुनः पूर्वापरविधातः कापि न विद्यते, पूर्वस्मिन्नादावपरस्मिन् प्रान्ते न विधातो विरुद्धार्थता यत्र दर्शने कापि पर्यन्तग्रन्थेऽपि परस्परविसंवादो नास्ति, आस्तां तावत्केवलभाषितेषु द्वादशाङ्गेषु पारंपर्यग्रन्थेष्वपि सुसम्बद्धार्थत्वाद् विरुद्धार्थदौर्गन्ध्याभावः। __अयं भावो-यत् परतैर्थिकानां मूलशास्त्रेष्वपि न युक्तियुक्त तां पश्यामः, किं पुनः पाश्चात्यविप्रलम्भग्रथितग्रन्थकथासु, यच्च क्वापि कापि कारुण्यादिपुण्यकर्मपुण्यानि च वासि कानिचिदाकर्णयामस्तान्यपि त्वदुक्तमूक्तसुधापयोधिमन्थोद्गतान्येवर नानीव सह्य स्वात्मानं रत्नपतय इव बहु मन्वाना मुधा प्रगल्भन्ते । यदाहुः श्रीसिद्धसेनदिवाकरपादाः
'सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तिसम्पदः । तथैव ताः पूर्णमहार्णवोत्थिता
जगत्प्रमाणं जिनवाक्यविग्रुष' ॥५८॥ इति परमार्थः।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85