________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११८ ]
खेदनी स्त्री. खिद्यते पच्यतेऽनया खिद-युट । चौहयाव है
(तयोया) संज्ञायां कन् टापि चखः । खेदनिका । कन्दुरूमे डपावे भजन पाने स्त्री ! म्वर न सस्य वरम् ईर-वाच पृद्धिः। सेच्छायाम् । तहति गन्द, च वि. स्वरिन् ति से नैव ईरयित शीलमस्य दर-शिनि जिः । मेछाचा
रिणि सतन्त्र । व्यभिचारिस्त्रियां स्त्री० डीप । खोपाजित नि से न उपार्जितम् । सयममिलते धनादौ ।
ह ग्रन्या चा-डे । पादपूरणे, सम्बोधने, नियोगे, क्षेमे, निग्रो, प्रसि
धौ च, । शिवे, बले, शून्य, मङ्गले, याकाशे, रक, सर्गे, पाप
हरणे, चन्द्र, सकोषवारणे, शुष्फे घ पु० । हंस पु० हर-अद-४० । सनामख्याते पविभेदे, निलौगन्टपे, विष्णौ,
सूया , परमालानि, “हंस तनौ सनिहितं चरन्नमिति" नैषधम् । मत्सरे, यतिभेदे, मन्त्रभेदे० देहस्य यायुचेष्टाभेदे, अश्वभेदे, सुमेरुपर्वत, शिवे, उपस्थिते, श्रेठे, विराओं, अजपामन्तरूपे वर्णे च "कारण वािति सवारेण विरेत्यु नः, इसे ति सतत मन्न'
जीवो जति सर्व देति" तन्त्रम् । हंसक पु • हंसव कायति शहायते के-क । पादकट के नूपूरादौ । हंसगामिनी स्त्री० सदय मृद गच्छति गम-णिनि । स्टुग्रामिया
सियाम् । सेन गच्छति णिनि डीप । ब्रह्माण्याम् । हंसनादिनी स्त्री. “गजेन्द्ररामना तन्वी कोकिलालापसंयुता । नितम्ब
गुर्बिणी या स्यात् सा स्मृता हंसनादिनी"त्यु कलाणायां नार्याम् हंसपदी स्त्री हंसस्य व पादाः मूलान्यस्याः पाडावे स्तियां । कीपि
पङ्गायः । गोधातकीलवायाम् । छन्दोभेदे तु हंसपदा । हंसपाद मासस्य पादः तदर्थोऽस्यस्य अन् । हिले । इंसमाला स्त्री• ६ न• पक्रयाकारेश स्थिते इंससमूहे, कादम्बे -
For Private And Personal Use Only