________________
२८४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे छव्विहसंघयणी । संमुच्छिममणुस्सा णं सेवदृसंघयणी । गब्भवक्कंतियमणूसा छव्विहे संघयणे पण्णत्ता । जहा असुरकुमारा तहा वाणमंतरा जोतिसिया वेमाणिया ।
[टी०] छण्हं संघयणाणं असंघयणि त्ति उक्तरूपाणां षण्णां संहननाना5 मन्यतमस्याप्यभावेनाऽसंहनिनः अस्थिसञ्चयरहिताः, अत एवाह- नेवठ्ठी नैवास्थीनि तच्छरीरके, नेव छिर त्ति नैव शिरा धमन्यः, णेव पहारू नैव स्नायूनीति कृत्वा संहननाभावः, तत्सहितानां हि प्रचुरमपि दु:खं न बाधाविधायि स्यात्, नारकास्त्वत्यन्तशीतादिबाधिता इति, न चास्थिसञ्चयाभावे शरीरं नोपपद्यते,
स्कन्धवत्तदुपपत्तेः, अत एवाह- जे पोग्गलेत्यादि, ये पुद्गला अनिष्टा: अवल्लभा: 10 सदैवैषां सामान्येन, तथा अकान्ता अकमनीयाः सदैव तद्भावेन, तथा अप्रिया द्वेष्या:
सर्वेषामेव, तथाऽशुभाः प्रकृत्यसुन्दरतया, तथा अमनोज्ञा अमनोरमाः कथयापि, तथा अमनआपा न मनः प्रियाश्चिन्तयापि, ते एवंभूता: पुद्गलास्तेषां नारकाणाम् असंघयणत्ताए त्ति अस्थिसञ्चयविशेषरहितशरीरतया परिणमन्ति ।
[सू० १५५] [३] कतिविहे णं भंते ! संठाणे पण्णत्ते ? गोयमा ! छव्विहे संठाणे 15 पण्णत्ते, तंजहा- समचउरंसे, णग्गोहपरिमंडले, साति, खुज्जे, वामणे, हुंडे ।
__णेरड्या णं भंते ! किंसंठाणी पण्णत्ता ?] गोयमा ! हंडसंठाणी पण्णत्ता। असुरकु मारा [णं भंते !] किं [सं ठाणी पण्णत्ता ?] गोयमा ! समचउरंससंठाणसंठिया पण्णत्ता जाव थणिय त्ति ।
पुढवि[काइया] मसूरयसंठाणा पण्णत्ता । आऊकाइया] थिबुयसंठाणा 20 पण्णत्ता । तेऊ[काइया] सूइकलावसंठाणा पण्णत्ता । वाऊ[काइया पडातियासंठाणा पण्णत्ता । वणप्फति[काइया] णाणासंठाणसंठिता पण्णत्ता।
बेतिया तेंतिया चउरिंदिया सम्मुच्छिमपंचेंदियतिरिक्खजोणिया हुंडसंठाणा पण्णत्ता । गब्भववंतिया छव्विहसंठाणा [पण्णत्ता] ।
संमुच्छिममणूसा हुंडसंठाणसंठिता पण्णत्ता । गब्भवक्कंतियाणं [मणूसाणं] 25 छव्विहा संठाणा [पण्णत्ता] ।