Book Title: Saddha Jiyakappo Author(s): Naybhadravijay Gani Publisher: Param Dharm View full book textPage 9
________________ REA सङ्घ - जीयकप्पो - १५ विषयानुक्रमः विषयः पृष्ठक्रमाङ्कः विषयः पृष्ठक्रमाङ्कः पञ्चानां व्यवहाराणाम् वर्णनम् । ०३ । पासत्थादीनाम् स्वरूपम् । आलोचनायाः विधिः । ०५ | कन्यायाः फलग्रहणे शण्डविवाहे पुत्तलिकानां विवाहे, आलोचनायाः कालः । ०७ | वृक्षारोपणे, बलिविधाने, नदीकुण्डयोः पित्रादीनाम् आलोचना कस्मै दातव्या । पिण्डदाने, श्राद्धकरणे, कुदेवतां नमने, मिथ्यादृष्टितीर्थेषु आलोचनाचार्यस्य विशेषगुणाः । स्नानकरणे प्रायश्चित्तम् । आलोचनाऽर्थे समग्रगुणवतः गुरोः अयोगे अपवादः। ०९ पूजासमये हस्तात् जिनप्रतिमायाः पतने, श्वास-वस्वाञ्चलआचार्योपाध्याय-प्रवर्ति-स्थविर-गीतार्थानाम् स्वरूपम् । १२ कलशादीनां सर्शन पादलगने, अविधिना पूजाकरणे आलोचनां कः इव कुर्यात् । प्रायश्चित्तम्, गुरूणां तथा तेषां संस्तारकासनादीनां पादलगने आचार्यस्य षट्त्रिंशत् गुणाः । स्थापनाचार्यस्य पादलगने, हस्तात् पतने, प्रतिमायाः तथा आलोचनाकर्तुः दश गुणाः दश च दोषाः । पुस्तकादीनां भङ्गे-नाशे च प्रायश्चित्तम् । सम्यगालोचनायां गुणाः । | मखवस्विकाऽऽसनादि आहारादि गरुद्रव्यं तथा नैवेद्य-वस्त्रअगीतार्थस्य आलोचनादाने दोषाः । सुवर्णादिदेवद्रव्यं साधारणद्रव्यं च एतेषां परिभोगे प्रायश्चित्तम्। ६८ गीतार्थगुरोः आलोचनाऽदाने दोषाः दाने च गुणाः । २२ पृथिवीप्रभृतीनां सघट्टनादौ प्रायश्चित्तम् । सम्यगालोचनाकर्तुः तथा अकर्तुः फलम् । द्विन्द्रियतः पञ्चेन्द्रियपर्यन्तां संघटने, निर्गालितजलपाने, अतिचारापत्तिप्रकाराः । उष्णकरणे, तथा तेन स्नानकरणे वस्त्रधावनादौ, प्रायश्चित्तानां भेदाः । पीपीलिकाप्रभृतीनां गृहभङ्गे, चटकादीनां मालकस्य भङ्गे, सम्प्रति प्रायश्चित्तानि तथा तदातारः न सन्ति इति अग्नौ अशोधितेन्धनक्षेपणे, गोमय-स्थापने, गोमयपुजे कथयतः उत्तरम् । अग्निदाने, बससंसक्तधान्यदलने घरटिक-चूल्हादीनामअनवस्थाप्य-पाराधिकयोः स्वरूपम् । प्रमार्जने प्रायश्चित्तम् । आलोचनाफलं तथा तत्सम्बन्धिराधावेधकस्य कथानकम् । जनसमक्ष "अयचौरः" "अयम् अमुकं वस्तु अचोरयत्" तथा ज्ञान-दर्शनातिचारेषु प्रायश्चित्तम् । जारकलङ्कदाने मन्त्रभेदकरणे च प्रायश्चित्तम् । ७४ ३६३ परदर्शनिनः । परवस्तुचोरणे, शुल्कचोरणे, विश्वासघाते प्रायश्चित्तम् । ७५ भिक्षायाः दोषाः । अष्टम्यादीनां नियमभङ्गे, कुमारी-विधवा-दासी-कूलधूआहारकरणे अकरणे च कारणानि । | प्रभृति परस्त्रीगमने, अस्पृश्यजातिस्त्रीगमने, नपुंसकसेवने, अशुद्धभक्तपानयोः ददतः प्रायश्चित्तम् । हस्तकर्मादिकरणे, स्वप्ने नियमभङ्गे प्रायश्चित्तम् । ७५ साधुसमीपे खं औषधादिकार्यं कारयतः श्रावकस्य जघन्यादिपरिग्रहस्य नियमभङ्गे प्रायश्चित्तम् । ७८ प्रायश्चित्तम् । रात्रिभोजने, पञ्चोदुम्बरादि फलपुष्पानां, जानता-अजानता कारणे पासत्यादीनाम् अवन्दने प्रायश्चित्तम् । ६२ | मद्य-मांस-मधु नवनीतानां नियमभङ्गे प्रायश्चित्तम् । ७९Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 122