Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 33
________________ सड- जीयकप्पो ...२२... लज्जाइ गारवेण य बहुस्सुअमएण वावि दुच्चरिअं। जे न कहति गुरूणं न हु ते आराहगा भणिआ ।।२४।। (सम्बोध प्रकरणम् १४९४, गुरुस्थापना शतकम् ४८) व्याख्या-लज्जया व्रीडया 'गारवेण य'' त्ति । वचनव्यत्ययस्य प्राकृतत्वाद् गारवैश्च हेतुभूतै रसादिगारवप्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । बहुश्रुतमदेन वा बहुश्रुतोऽहमित्यभिमानेन, वाशब्दो विकल्पार्थे । अपिशब्दादपमान-प्रायश्चित्तभीरुत्वादिना च दुश्चरितं विरूद्धमासेवितं ये केचन मन्दबुद्धयः सत्त्वा न कथयन्ति नाऽऽलोचयन्ति गुरूणां पुरतः । हुशब्दस्यैवकारार्थत्वान्नैव ते दुश्चरितानालोचका आराधका ज्ञानादिमोक्षमार्गस्य भणितास्तीर्थकरगणधरादिभिरिति गाथार्थः ।।२४।। अथैनमेवार्थं दृष्टान्तपूर्वकं प्रकारान्तरेणाह - अप्पपि भावसल्लं अणुद्धिअंरायवणिअतणएहि । जायं कडुयविवागं किं पुण बहुआई पावाइं ।।२५।। व्याख्या-इह शल्यं द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः शल्यं कण्टक-तोमरादि, परमाण्वादि द्रव्यनिष्पन्नत्वात्तस्य । भावतः शल्यं जीववध-मृषावादाद्यतिचारजातम् । भावोऽन्तरङ्गः परिणामः तमाश्रित्य शल्यमिव शल्यमात्मनोऽनन्तसंसारित्वादिविधायकत्वेन दुरन्तदुःखदायित्वात् । तदप्यल्पबहुत्वभेदतो द्विधा । तत्राल्पमपि पूर्वभवप्रव्रज्यानन्तरं स्वजायासाध्वीसानुरागावलोकनमात्रत्वेन स्तोकमपि भावशल्यं 'अनुवृतं' । गुरुभ्योऽनिवेदितं राजवणिक्तनयाभ्यां यथाक्रममार्द्रकुमारणेलापुत्रेण च जातं कटुकविपाकं दारुणायतिफलम्, तयोरेव सम्यक् संयमासन्नीकृतमोक्षयोरपि धर्मविच्युतिनीचकुलाऽऽगमनादिना दारुणपरिणामं बभूवेत्यर्थः। किं पुनर्बहूनि प्रभूतानि पापान्यतिचारपदान्यनुद्धृतानीतिशेषः । तानि हि भावशुद्ध्याऽनालोचितान्यनन्तात्यन्तदारुणसंसारफलानि जन्तूनां भवन्तीति भावः ।।२५।। एवं सति यद्विधीयते तद् गाथाद्वयेनाह - ता सहसन्नाणेण व भीएण व पिल्लिएण व परेणं । वसणेण पमाएण व मूढेण व रागदोसेणं ।।२६।। जं किंचि कयमकज्जं न हु तं लभा पुणो समायरिउं । तं तह पडिक्कमियव्वं न हु तं हियएण वोढव्वं ।।२७।। (ओ०नि० ८००, ८०१)

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122