Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
सड- जीयकप्पो
...३८...] ये धृतिसंहननाभ्यां सम्पन्नाः युक्ताः सद्विभवैस्तुल्यास्ते धीराः सर्वमापन्नप्रायश्चित्तमनुग्रहरहितं वहन्ति । 'संघयणधिईहीणा असंतविभवेहिं हुति तुल्लाओ । निरविक्खो जइ तेसिं देइ तओ ते विणस्संति'
(जी०भा० ३००, व्य०सू० ४१८२) ये पुनर्वृतिसंहननाभ्यां हीनास्ते असद्विभवैस्तुल्यास्तेषां यदि निरपेक्षः सन् निरवशेष प्रायश्चित्तं ददाति, ततस्ते विनश्यन्ति । तत् प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तस्तपसा कृशीकृता जीवितादपगच्छेयुः ।
'ते तेण परिचत्ता लिंगविवेगं तु काउं वच्चंति । तित्थुच्छेओ अप्पा एगाणिअ (गिअ) तेण चत्तो य ।'
(जी०भा० ३०१, व्य०सू० ४१८३) यदि वा ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजन्ति । ततस्तेन निरवशेषप्रायश्चित्तदात्रा परित्यक्ताः। यथैवमेके एवमन्येप्येवमपरेऽपि ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदः तथा तेनाऽऽचार्येण निरवशेषं प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभग्नभयात् साधूनामपगमत आत्मा एकाकीकृतः, एकाकीतया च त्यक्तः चशब्दाद्गच्छोऽपि त्यक्तस्तथाहि-साधूनामपगमे बालवृद्धग्लानादीनामुपग्रहेऽपि न कोऽपि वर्तते, ततस्तेन तत्त्वतस्तेऽपि परित्यक्ताः । यथा धनिकेनोपायवता शनैः शनैरसद्विभवाद्धारकाद्धनं गृहीतं नैकोऽपि क्लेशमापन्न एवमालोचका अपि धृतिसंहननादिहीना महत्यामपि प्रायश्चित्तापत्तौ सान्तरदानाद्यनुग्रहवता तपसि प्रवर्त्तिता न क्लेशमनुभवन्तीत्यलं विस्तरेणेति गाथार्थः ।।५१।।
उक्तं किमालोचनीयमिति दशमं द्वारम् । अथ क्रमप्राप्तमपि प्रायश्चित्तद्वारं बहुवक्तव्यत्वादुल्लङ्ग्याल्पवक्तव्यत्वात् पूर्वं फलद्वारमाह -
आयरिअपायमूले इअ जो पयडेइ अत्तणो दोसे ।
सो जइ न जाइ मुक्खं अवस्स वेमाणिओ होइ ।।५२।। जओव्याख्या-आचार्याणां पूर्वव्यावर्णितगुणानां पादमूले चरणान्तिके यः कश्चिद् जातिकुलविनयोपशमादिगुणालङ्कृतः सन् । इति पूर्वोक्तप्रकारेण गुरुगुणानालोचनाविधिं चावबुध्य प्रकटयति निर्मायतया सम्यक् प्रकाशयति आत्मनः स्वस्य दोषानपराधान्, न पुनः परस्य, अपरापराधप्रकाशनस्य हि नूतनकर्मबन्धनिबन्धनत्वेन स्वस्य प्रचुरतरसंसाराभिवृद्धेरितिभावः । स किं प्राप्नोति ? इत्याह-स पूर्वोदितगुण आलोचको यदि कथञ्चित्कालादिवैषम्यान्न याति न गच्छति मोक्षमपवर्गम्, तथापीत्यध्याह्रियते, अवश्यं निश्चितं वैमानिको विमानवासी सुरो भवति । भवनपत्यादिषु तस्य गमनप्रतिषेधादिति गाथार्थः ।।५२।।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122