Book Title: Naychakra Sara
Author(s): Meghraj Munot
Publisher: Ratnaprabhakar Gyanpushpmala

View full book text
Previous | Next

Page 128
________________ नयस्वरूप. (१०९) की आज्ञासे शुद्धसाधन मार्ग इहलोक संसार पुद्गल भोग तथा संसादि दोषरहित रत्नत्रयी की परिणति, परभावत्याग सहित लोकोत्तर साधनवृत्ति ( २ ) स्याद्वादविना मिध्याभिनिवेश साधनवृत्ति ( कुप्रावचनिकसाधन ) ( ३ ) स्वस्वदेश, कुलमर्यादाप्रवृत्ति इसको लोक व्यवहार प्रवृत्ति कहते हैं . इत्यादि व्यवहार नय के भेद समझना । द्वादशसार नयचक्र ' में एकेक नय के सौ सौ भेद कहे हैं. तत्त्वज्ञान की जिज्ञासावालों को चाहिये वे उस ग्रन्थ को देखें और मनन करे इति व्यवहार नयः ॥ 6 उज्जं ऋजुं सुयं नाणमुज्जुसुयमस्स सोऽयमुज्जुसुयो । सुत्तयह वाजमुत्रं वत्थु तेगुज्जुमुत्तोति ॥ १ ॥ उऊंतिऋजुश्रुतं सुज्ञानं बोधरूपं ततश्च ऋजु क्रमश्रुतमस्य सोऽयमृजुश्रुतं व अथवा ऋजु अवक्रं वस्तु सूत्रयतीति ऋजुसूत्र इति कथं पुनरेतदभ्युपतगस्य वस्तुनोऽवक्रत्वमित्याह || पच्चुपन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं ऋजु तदेव तस्सत्थि उवकम्प - अंति जमतं ॥ २ ॥ यत्सांप्रतमुत्पन्नं वर्तमानकालीनं वस्तु, यच्च यस्य प्रत्येकमात्मीयतदेव तदुभयस्वरूपं वस्तुप्रत्युत्पन्नमुच्यते तदेवासौ नयः ऋजु प्रतिपाद्यते तदेव च वर्तमानकालीनं वस्तु तस्यार्जुसूत्रस्यास्ति अन्यत्र शेषातीतानागतं परकार्यं च यद्यस्मात् असदविद्यमानं ततो असत्त्वादेव तद्वक्रमिच्छत्यसाविति । श्रत एव उक्तं नियुक्तिकृता " पच्चुपन्नगाही उजुसुनयविही मुणेयव्वोति " यतः कालत्रये वर्तमानमंतरेण वस्तुत्वं उक्तं च यतः अतीतं अनागतं भविष्यति न सांप्रतं तद् वर्तते इति वर्त

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164