Book Title: Naychakra Sara
Author(s): Meghraj Munot
Publisher: Ratnaprabhakar Gyanpushpmala

View full book text
Previous | Next

Page 134
________________ नयस्वरूप. (११५) . किंभूतो ? विद्यमानः येनैव मन्यते तेन कारणेन शद्वनय समभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थनयतत्परः । अयं हि योपिनस्तारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टपानमेव घटं मन्यते न तु गृहकोणादिव्यास्थितं । विशेषतः शब्दार्थतत्परोयमिति । वंजणमत्येणत्थं च वंजणेणभयं विसेसेइ । जह घडसदं चेट्ठाश्या तहा तंपि तेणेत्र ॥१॥ व्यंज्यते अर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावता एतद्वाच्येनोऽर्थन विशिष्टि स-ए घट शब्दो यचेष्टावन्नमर्थ प्रतिपादयति, नान्यम् इत्येवं शब्दपर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः। तथार्थपप्युक्त-लक्षणामभिहितरूपेण व्यञ्जनेन विशेषयति चेटापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषिन्मस्तकासदस्य जलाहरणादि क्रियारूपाः, न तु स्थानतरणक्रियात्मिका, इत्येवमर्थ शब्देन नैपत्ये स्थापयतीत्यर्थः इत्येवाभयमं विशेषयति शब्दार्थो नार्थः शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदे. वाह-यदा योषिन्नस्तकारूढश्चेष्टावानों घटशब्देनोच्यते स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः अन्यदा तु वस्ती. तरस्येव तच्चेष्टाभावादघरवं, घटध्वनेश्वावारकत्वमित्येवमुभा. विशेरक एवंभूतनय इति ॥ अर्थ—एवंभूतनय का स्वरूप लिखते हैं. जैसे-घट चेष्टावाची इत्यादिरूपसे शब्दनयका अर्थ कहा है. इसीतरहसे घटादि अर्थपने जो वर्ते अर्थात् विद्यमान रूपसे शब्द के अर्थका अवलम्बन करके प्रवर्ते. या. जिस २ श का वाच्य अर्थ नहीं है. जिस

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164