________________
नयस्वरूप.
(१.०७) भूतव्यवहारो ज्ञानादिगुणः परस्परं भिन्नः असद्भूतव्यवहारः कषायात्मादि मनुष्योऽहं देवोऽहं । सोऽपि द्विविधः संश्लेपिताशुद्धव्यवहारः शरीरं मम अहं शरीरी । असंश्लेषिता सद्भूतव्यवहार पुत्रकलत्रादि, तौ च उपचरितानुपचरितव्यवहारभेदात् द्विविधौ तथा च विशेषावश्यके " ववहरणं ववहरए स तेण व वहीरए व सामवं। ववहारपरो व जमो विसेसओ तेण यवहारो" व्यवहरणं व्यवहारः व्यवहरति स इति वा व्यवहारः विशेषतो व्यवहियते निराक्रियते सामान्यं तेनेति व्यवहारः लोको व्यवहारपरो वा विशेषतो यस्मात्तेन व्यवहारः। न व्यवहारास्वस्वधर्मप्रवर्तितेन ऋते सामान्यमिति स्वगुणप्रवृत्तिरूपव्यवहारस्यैव वस्तुत्वं तमंतरेण तद्भावात् स द्विविधः विभजन, १ प्रवृत्ति २ भेदात् । प्रवृत्तिव्यवहारस्त्रिविधः वस्तुप्रवृत्तिः १ साधनप्रवृत्तिः २ लोकप्रवृत्तिश्च साधनप्रवृत्तिश्च स्त्रिधाः लोकोत्तर, लौकिक, कुपावचनिक, -भेदात् इति व्यवहारनयः श्री विशेषावश्यके ।
अर्थ:-अब व्यवहारनय की व्याख्या करते हैं, संग्रहसे अहित जो वस्तु उसका भेदान्तरसे विभाग करना उसको व्यवहार नय कहते हैं; जैसे द्रव्य यह संग्रहात्मक सामान्य नाम है. विवेचन करनेपर द्रव्य के दो भेद ( १) जीवद्रव्य (२) अजीव द्रव्य. पुनः जीवद्रव्य के दो भेद ( १ ) सिद्ध (२) संसारी इत्यादि रूपसे भिन्नता करनी यह व्यवहारनय का स्वभाव है. अथवा व्यवहार प्रवर्तन को व्यवहारनय कहते हैं. जिसके दो