SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥११४।। वपेक्खो हि धम्मलक्खो कहमम्हारिसेहिं साहिउं तीरइ ?, ता सबहा कुणह पसाय, निवेयह अवरमुबायंति, गुरुणा भणिय-दमुनिजनजद एवं ता पज्जुवासेसु पइदिणं मुणिजणं, एयं खु परमोवाओ वंछियकजसिद्धीए, जओ सेवनोपायविहडइ निविडकम्मनिगडंपि हु भिंदइ दुग्गई, लहु कल्लाणवल्लिमुल्लासह नासह दुक्खसंगई । कथनम् । वंछइ लच्छि पास परिसप्पणु दप्पणु जिम पभासए, मुणिजणसंगमेवि किं किं जणु जं नवि सोक्खु पासए ? ॥१॥ तओ रोगिणव वेजोवइट्ठोसह पंथपरिब्भटेण व सुमग्गदेसणं तण्हाभिभूएण व विमलसलिलपडिपुण्णमहासरोवरनिवेयणं राइणा संममन्भुवगयमिमं गुरुवयणं, गओ य पणमिऊण सट्ठाणं । इओ य ते दोवि तस्स सुया नदीए कूलंमि निलीणा तण्हाछुहाभिभूया जाव खणंतर चिट्ठति ताव एगो गोउलिओ व्यपेक्षो हि धर्मलक्षः कथमस्मादृशः साधुयितुं तीर्यते । तस्मात्सर्वथा कुरुत प्रसाद, निवेदयतापरमुपायमिति, गुरुणा भणितं-यद्येवं तहि पयुपासस्व प्रतिदिन मुनिजनम् , एतत् खलु परमोपायो वान्छितकार्यसिद्धये, यतः विघटयति निविडकर्मनिगडमपि हु भिनत्ति दुर्गतिम् , लघु कल्याणवल्लीमुल्लासयति नाशयति दुःखसंगतिम् । वाम्छति लक्ष्मीः पार्श्वपरिसर्पणो दर्पण इव प्रभासते, मुनिजन सङ्गमेऽपि किं किं जनो यन्नापि सौख्यं पश्यति ॥ १॥ ततो रोगिणेव वैद्योपदिष्टौषधं पथिपरिभ्रष्टेनेव सुमार्गदेशनं, तृष्णाभिभूतेनेव विमलसलिलपरिपूर्णमहासरोवरनिवेदनं राज्ञा सम्यगभ्युपगतमिदं गुरुवचनं, गतश्च प्रणम्य स्वस्थानम् । इतश्व तौ द्वावपि तस्य सुतौ नद्याः कूले निलीनौ तृषाक्षुधाऽभिभूती यावत्क्षणान्तरं तिष्ठतस्तावदेको गोकुलिको ॥११४॥ PRECASTOCT6ORAKACROCOCA For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy