Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
१६९
(१३३) 1 तेहिं भणियं कत्थ कत्थ सो य णिवडिओ' । तेण भणियं । ‘इहं णिवडिओ,
मयरेण य सो गिलिओ । ता मए वि किं जीयमाणेणं । अहं पि एत्थ णिवडामि' 3 त्ति भणमाणो उद्धाइओ समुद्दाभिमुहं महाधुत्तो । गहिओ य महल्लएहिं परियणेण __ य । तेहिं भणियं । ‘एक्कं एस विणट्ठो, पुणो तुम पि विणस्सिहिसि, इमं तं जं 5 पज्जलिए तण-भारयं पक्खित्तं । ता सव्वहा ण कायव्वमेयं । अवि य । ____मा रूसह पुरिसाणं इमो णओ एस दुण्णओ व्व कओ । 7 अवि जस्स कम्म-णिवहे पढम चिय देव्व-णिम्मविए ।।' ___ एवं च भणमाणेहिं संठाविओ इमो । गंतु पयत्तं तं जाणवत्तं । सो उण भद्दसेट्ठी 9 इमिणा पाव-हियएणं णिद्दयं णोल्लिओ णिवडिओ अहोमुहो जलरासिम्मि । तओ
झत्ति णिम्मग्गो, खणेण य उम्मग्गो । तओ जल-तरल-तरंग-वीइ-कल्लोल11 माला-हिंदोलयारूढो हीरिउं पयत्तो । तओ कहिंचि जल-तरंग-पव्वालिओ,
कहिंचि वीई-हेलुल्लालिओ, कहिंचि तुंग-तरंगोयर-वग्गिरो महा-मयरेण 13 आसाइओ। तओ वियड-दाढा-करालं महा-मयर-वयण-कुहरंतरालं पविसंतो
च्चिय असणं पत्तो । दुजण-जण-हत्थ-गओ विय णिक्खेवो कडयडाविओ 15 णेणं । तओ अकाम-णिज्जराए जलणिहिम्मि महा-मयर-वयण-कुहर-दाढा___ मुसुमूरणेण वेइयं बहुयं वेयणिज्जं । तेण मओ संतो कत्थ गंतूण उववण्णो । 17 (१३३) अत्थि रयणप्पभाए पुढवीए पढमे जोयण-सहस्से तत्थ वंतराणं
भवणाइ, तेसु अप्पिड्डिओ रक्खसो समुप्पण्णो । पउत्तं च णेण विभंग-णाणं । 19 'अहो, केण उण तवेण वा दाणेण वा सीलेण वा इमा एरिसा देव-रिद्धी मए ___ पाविय' त्ति । जाव दिलृ णेण अत्ताणं मयरेण गिलियं । दिटुं च जाणवत्तं । 21 जाणियं च णेण । 'अरे, इमेणं अहं पक्खित्तो एत्थ लोह-मूढ-माणसेणं' ति । ___ तओ चिंतिऊण पयत्तो । 'अहो पेच्छ पेच्छ, इमस्स दुरायारस्स साहसं । ण
___1) P om. य सो. 2) P जीवमाणेणं. 3) P उत्थाइओ समुद्धाभिमुहो. 4) P पि स for एस, P पुणो वि तुमं, J पि विणिस्सिहिइ P पि से विणिस्सिहसि, P om. जं. 5) P तणहारं पक्खित्तं. 7) P अवि जमकम्मनिहणे. 8) Jom. च, P संह्रविओ इमं च गंतुं, P सोऊण. 9) P निडिओ अहो जलरासिं. 10) P जत्ति for झत्ति, J णिमुग्गो, J उमुग्गो, P inter. तरंग and तरल, J वीई. 11) P जलतरलतरंग. 12) P कहिं तुंग, P om. मयर. 14) P जलहत्थ. 16) P विइयं, J बहुवेयणिजं. 17) J ०प्पहाए, P पढमो, 18) P भवणे, J विहंग णाणं. 19) P om. उण, P om. वा after तवेण. 21) P brings एत्थ after इमेणं. 22) J य पत्तो for पयत्तो.

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244