Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 203
________________ २०० (१५४) । पडिवजंति, ते गयणंगण-चारिणो पुव्व-सिद्ध-विजा चेव होति । अहं च पट्ठिओ सेत्तुंजे महागिरिवरे सिद्धाणं वंदणा-णिमित्तं । तत्थ गयणयलेण 3 वच्चमाणस्स कहं पि अहो-उवओगो जाओ । दिट्ठो य मए एस पुरिसो तए घाइज्जतो । णिरूवियं च मए अवहिणा जहा को वि एस इमस्स होइ त्ति जाव 5 इह भवे चेव जणओ । तओ मए चिंतियं ‘अहो कट्ट, जेण एसो वि पुरिसो जणयमिणं मारेउं पुरओ च्चिय एस माइ-भइणीणं । 7 मोहमओ मत्त-मणो एण्हिं भइणिं पि गेच्छिहिइ ।। इमं च चिंतयंतस्स णिवाइओ तए एसो । चिंतियं च मए एक्कमकजं कयं णेण 9 जाव दुइयं पि ण कुणइ ताव संबोहेमि णं । भव्वो य एस थोवावसेस-किंचि कम्मो । जं पुण इमं से चेट्ठियं तं किं कुणउ वराओ । अवि य । 11 णित्थिण्ण-भव-समुद्दा चरिम-सरीरा य होति तित्थयरा । कम्मेण तेण अवसा गिह-धम्मे होति मूढ-मणा ।। 13 चिंतिऊण अवइण्णो संबोहिओ य तुमं मए' त्ति । भणियं च मोहदत्तेणं भगवं, कह पुण पव्वजा मए पावियव्व' त्ति । भगवया भणियं । ‘वच्च, कोसंबीए 15 दक्खिणे पासे राइणो पुरंदरदत्तस्स उजाणे सुद्ध-पक्ख-चेत्त-सत्तमीए समवसरियं धम्मणंदणं णाम आयरियं पेच्छिहिसि । तत्थ सो सयं चेय णाऊण य तुम्ह 17 वुत्तंतं पव्वावइस्सई' त्ति भणमाणो समुप्पइओ कुवलय-दल-सामलं गयणयलं विज्जाहर-मुणिवरो त्ति । तओ भो भो पुरंदरदत्त महाराय, एसो तं चेव वयणं 19 मुणिणो गेण्हिऊण चइऊण घरावासं मं अण्णिसमाणो इहागओ त्ति । इमं च ___ सयलं वुत्तंत णिसामिऊण भणियं मोहदत्तेण ‘भगवं, एवमेयं, ण एत्थ तण21 मेत्तं पि अलियं, ता देसु मे पव्वज' ति । भगवया वि णाऊण उवसंत-मोहो त्ति पव्वाविओ वग्घदत्तो त्ति ।। .॥ __1) J सिद्धवेजा. 2) P पत्थिओ, P सेतुष्भे for सेत्तुंजे, J गयणयले. 3) P adds मज्झ before वच्चमाणस्स, Jom. अहो, Jom. तए. 4) P om. वि, Pinter. इमस्स and एस. 5) Jom. तओ, J एरिसो for एसो, Jom. वि. 7) J घेत्थिहिइ P घेच्छिहेति. 8) J सो for एसो, P तेण for णेण. 10) J वगओ ।. 11) P वित्थिण्ण, P चरसरीरय. 13) Jom. च. 14) P पन्जावियव्वज्जा for पव्वजा, P om. मए, Jom. भगवया भणियं. 15) J दक्खिणेण, P पुरंदत्तस्स, P om. चेत्त. 16) P तुच्छ for तत्थ, Jom. य. 17) P वुत्तंतं निसामिऊण तस्स राइणो पव्वावइस्स त्ति, J चेय. 19) J adds एस before मं. 20) J मोहयत्तेण, J एयं इमं for एवमेयं, P तिणभेत्तं. 21) P ताव for ता.

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244