Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 186
________________ (१४३) १८३ 1 वित्थिण्ण-चिहर-धम्मेल्ल-विरल्लणावडंत-पयड-तारा-सिय-मल्लिया कुसुमोवयार-सिरि-सोहिए गयणंगणे बहले तमंधयारे चिंतियं रायउत्तेणं । 3 राई बहलं च तमं विसमा पंथा य जाव चिंतेमि । __ताव वरं चिंतिज्जउ दुक्खेण विणा सुहं णत्थि ।। 5 त्ति चिंतयंतो समुट्ठिओ । कयं णेण सुणियत्थं णियंसणं । णिबद्धा णेणं कुवलय दल-सामला छुरिया । गहियं च दाहिण-हत्थेण वइरि-वीर-सुंदरी-माण7 णिसुभणं खग्ग-रयणं । पूरियं पउढे वसुणंदयं । सव्वहा कओ आहिसारण जोग्गो वेसग्गहो । संपत्तो धवलहरं । दिण्णं विजुक्खित्तं करणं । वलग्गो मत्त9 वारणए । समारूढो पासाए । दिट्ठा य णेण सयल-परियण-रहिया णिम्मल पज्जलंत-लट्ठि-पईवुज्जोइयासेस-गब्भहरयावराहत्ता किं किं पि दीण-विमणा 11 चिंतयंती सा कुल-बालिय त्ति । तं च दद्दूण सणियं रायउत्तेण णिक्खित्तं वसुणंदयं वसुमईए, तस्सुवरि खग्ग-रयणं । तओ णिहुय-पय-संचारं उवगंतूण 13 पसारिओभय-दीह-भुया-डंडेण ठइयाइं से लोयणाइं रायउत्तेण । तओ फरिस वस-समूससिय-रोमंच-कंचुयं समुव्वहंतीए चिंतियं तीए कुलबालियाए जहा 15 मम पुलइयं अंगं, पउम-दल-कोमल-दढिणाइं च करयलाइं, सहियणो ण संणिहिओ, तेण जाणिमो सो चेय इमो मह हियय-चोरो त्ति चिंतिऊण संलत्तं 17 तीए । 'तुह फंसूसव-रस-वस-रोमंचुच्चइय-सेय-राएहिं । 19 अंगेहिं चिय सिटुं मण-मोहण मुंच एत्ताहे ।।' ___ इय भणिए य हसमाणेण सिढिलियं णयण-जुवलयं राय-तणएण । अब्भुट्ठिया 21 य सा ससंभमं कुलबालिय त्ति । उवविठ्ठो राय-तणओ । भणियं च णेण । ___ ‘सामिणि, मह जीएण साविया, तं साह फुडं किं विचिंतेसि' । तीए भणियं 1) P विच्छिन्न for वित्थिण्ण. 2) J सिहि for सिरि. 3) J चिंतेमो. 5) P समुवट्ठिओ, J कयण्णेण णियत्थं, Pणेण सुणियत्थ. 6) J सामलफलाच्छुरिया, Jom. च, P माणं for माण. 7) J अहिसारिआण. 8) P वेसग्गहणे, P किरणं for करणं. 10) P पजलंत, P ०पराहुत्ता, Pom. पि, J दीणविमणं. 11) Jom. सा. 12) P निहय for णिहुय. 13) P om. दीह, J om. भुया, P दंडेण, P हरिस for फरिस. 14) J मूसलिअ for समूससिय, P कंचुइयं, P समुव्वहती विय चिं०, Jom. चिंतियं तीए. 15) J कोमलकढिणाई P कमलदढिणाई, J सहियणोऽण्णिहिओ. 16) Jom. सो, P संलत्तीए for संलत्तं. 18) P om. वस, P सेयराहेहिं. Here, after एत्ताहे. 20) P repeats इय भणिए पहसमणेण सिढिलयं नयणजुवलयं रायतणएयण । अब्भुट्ठिया य सा ससंभमं कुलराहेहिं अंगेहिं सिटुं मणमोहण मुंच एत्ताहे ।, P हसमणेण. 22) P सामलि for सामिणि, J किं विइंतेसि.

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244