Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 225
________________ २२२ (१६६) 1 तण्हा-छुहा-किल्तो किंचि भक्खं मग्गइ जाव दिवो सो दीवो । केरिसो । अवि य । अप्फल-कडुय-कुडंगो कंटय-खर-फरुस-रुक्ख-सय-पउरो । 3 हरि-पुल्लि-रिच्छ-दीविय-सिव-सउण-सएहिँ परियरिओ ।। मल-पंक-पूइ-पउरो भीम-सिवाराव-सुव्वमाण-रवो । 5 दोस-सय-दुक्ख-पउरो कुडंगदीवो त्ति णामेणं ।।। तम्मि य तारिसे महाभीमे उब्वियणिज्जे भमिउं सो समाढत्तो । तेण य तत्थ 7 भमंतेण सहसा दिट्ठो अण्णो पुरिसो । पुच्छिओ य सो तेण 'भो भो, तुम कत्थेत्थ दीवे' । तेण भणियं 'मह सुवण्णदीवे पत्थियस्स जाणवत्तं फुडियं, 9 फलयालग्गो य एत्थ संपत्तो' । तेण भणियं ‘पयट्ट, समं चेय परिभमामो' । तेहि य परिभममाणेहिं अण्णो तइओ दिट्ठो पुरिसो । तओ तेहिं पुच्छिओ 11 ‘भो भो, तुमं कत्थेत्थागओ दीवे । तेण भणियं मह लंकाउरिं वच्चमाणस्स जाणवत्तं दलियं, फलहयालग्गो एत्थ संपत्तो' त्ति । तेहिं भणियं सुंदरं, दे सम-दुक्ख13 सहायाणं मेत्ती अम्हाणं । ता एत्थ कहिंचि तुंगे पायवे भिण्ण-वहण-चिंधं उब्भेमो' । 'तह' त्ति पडिवज्जिऊण उब्भियं वक्कलं तरुवर-सिहरम्मि । तओ 15 तण्हा-छुहा-किलंता असणं अण्णेसिऊणं पयत्ता । ण य किंचि पेच्छंति तारिसं रुक्खं जत्थ किर फलं उप्पज्जइ त्ति । तओ एवं परिभमणुव्वाएहिं दुक्ख17 सय-विहलेहिं कह-कह पि पावियाई घरायाराई तिण्णि कुडंगाई । तत्थ ___ एक्केक्कम्मि कुडंगे एक्केक्का काउंबरी । तं च पेच्छिऊण ऊससियं हियएणं. 19 भणिऊण य समाढत्ता । 'अहो, पावियं जं पावियव्वं, णिव्वुया संपयं अम्हे, संपत्ता जहिच्छियं सोक्ख' ति भणमाणेहिं विरिक्काई तेहिं अवरोप्परं कुडंगाई । 21 पलोइयाणि य तेहिं काउंबरीहिं फलाइं । ण य एकं पि दिटुं । तओ दीणविमण-दुम्मणा फुट्ट-मुहा-कायल-लीव-सरिसा अच्छिउं पयत्ता । तओ केण 1) JP danda after मग्गइ. 2) P कुड for कडुय, P फरुसयपउरो. 3) P हरिफुल्लिरिंछ. 6) J भमिऊण. 7) P om. सहसा, P om. य. 8) P अहं for मह. 9) P फलहया०, P om. य, J परिब्भमामो. 10) P om. य, Jom. तओ, Jom. भो भो. 11) P कत्थेत्थ दीवे, P मम for मह. 12) P फलहयाविलग्गो, P सुंदर, P सुक्ख for दुक्ख. 13) P पच्छा for एत्थ, J चिद्धं (?) उच्चेमो. 14) P उब्भिउं. 16) P रुक्कं, P उप्पट्ठाइ, Jom. तओ, P परिब्भम. 17) P कहिं for कहकहं पि, P घरागाराइं, P एक्कक्कं पि कुडंमे एक्केक्को. 18) P ससियं for ऊससियं. 19) P adds & after अहो. 20) J जहच्छिय P कहिच्छियं, J विरिक्कायाइ. 21) Jom. य. 22) P विमणा फुट्ट, J काय for कायल, P सरीसा, P तेण for केण.

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244