Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
१९०
(१४८)
1 चिंतियमिमीए । 'दे इमम्मि आसण्ण-गिरि - णिज्झरे अत्ताणयं रुहिर - जरुपूय-वसा-विलित्तं पक्खालिऊण वच्चामि । चिंतयंती तम्मि चेय पएसे तं 3 वासद्धंत-णिबद्धं बाल- जुवलयं णिक्खिविऊण उवगया णिज्झरणं ।
1
(१४८) एत्थंतरम्मि वग्घी णव-पसूया वणम्मि भममाणी छाउव्वाया पत्ता 5 मासत्थं डिंभ-रूवाणं राई - भमण - विउला पसूय- - रुहिरोह-गंध-गय-चित्ता । वासोभयंत-बद्धं गहियं तं बाल- जुवलयं तीए । सा य घेत्तूण तं ललमाणोभय7 पोट्टलं जहागयं पडिगया । वच्चंतीय य तीए वणंतराले उज्जयणि- पाडलिउत्ताणं अंतराले महामग्गो, तं च लंघयंतीए कहं पि सिढिल - गंठि-बंध - बद्धो 9 उक्खुडिओ सो दारिया - पोट्टलो । णिवडिया मग्गम्मि सा दारिया । ण य तीए वग्घियाए सुय-सिणेह-णिब्भर - हिययाए जाणिया गलिय त्ति । अइगया सा । 11 तेण य मग्गेण समागओ राइणो जयवम्मस्स संतिओ दूओ । तेण सा दिट्ठा
मग्गवडिया, गहिया य सा दारिया । घेत्तूण य णियय - भारियाए समप्पिया । 13 तीए वि जाय-सुय-सिणेह-भर- णिब्भरं परिवालिउं पयत्ता । कमेण य पत्ता सा पाडलिउत्तं । कयं च णामं से वणदत्त त्ति । संवड्ढिरं पयत्ता । इओ य सा 15 वग्घी थोवंतरं संपत्ता णियय-गुहा, पारद्धि - णिग्गएणं दिट्ठा राइणो जयवम्मस्स संतिएण रायउत्त-सबरसीहेण । तेणावि दंसणाणंतरं वग्घो त्ति काऊण गुरु17 सेल्ल-पहर - विहुरा णिहया, धरणिवट्ठे दिट्ठे च तं पोट्टलयं । सिढिलियं रायउत्तेण, दिट्ठो य तत्थ ।
19 कोमल - मुणाल- देहो रत्तुप्पल - सरिस - हत्थ - कम-जुयलो । इंदीवर-वर-णयणो अह बालो तेण सो दिट्ठो ।
21 तं च दद्रूण हरिस-णिब्भर - माणसेण गहिओ । घेत्तूण य उवगओ घरं । भणियं च तेण । ‘पिए, एसो मए पाविओ तुह पुत्तो' त्ति समप्पिओ, तीए गहिओ
1) J चिंतियं इमीए, P जर for जरु. 2) P चेव, J वासद्धं बाल. 3) P बालय जुवलयंमि णि, P ओउवगया. 4) P छाउद्धाया. 5) P राईभममाणं विलोया पसूय, P रुहिरोगंध. 6) P बंध for बद्धं. 7 ) P पडिहया ।, P तीए वणंतवणंतराले उज्जयणीपाडलिपुत्ताणं. 8) P repeats महा, J च संघयंतीए, P चि for पि. 9) J णिवडिओ, P तीय वग्घीसुय. 10) J हियाए, Pom. य. 11 ) P जयधम्मस्स. 12 ) P om. य in both the places. 13) J तीय for तीए, Pom. भरणिब्भरं परिवालिउ etc. to पारद्धिणिग्गएणं. 15) P णिद्दिट्ठा for दिट्ठा. 16) P सबलसीलेण 1. 17 ) P दिनिय for दिट्ठ च, J सिढिलयं. 19) P बाहो for मुणालदेहो, J सयलचलण for सरिसहत्थ, P कय for कम. 21 ) P हसिह for हरिस. 22 ) P स for एसो, P समयंप्पिओ.

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244