Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 217
________________ २१४ (१६२) । एवं समुल्लवंतेण तेण बाहाहिँ उक्खित्ता ।। तओ ‘अहो, पसण्णो धण्णाए भगवं कुसुमाउहो' त्ति भणंतीओ अम्हे वि 3 पहसियाओ । विलक्खा य जाया पियसही । अवणीओ पासओ । समारोविया सयणे । समासत्था य पुणो पियसही । 5 तं तेहिं समाढत्तं णियंब-हेलुच्छलंत-रसपिल्लं । जं पियसहि पाव तुमं वाससयं अक्खया मज्झ ।। 7 तओ ‘सुहं वससु' त्ति भणंतीओ पविट्ठाओ अत्तणो घराहरेसुं ।" । (१६२) चिंतियं च राइणा । 'अहो, णिब्भरो अणुराओ, णिउणो सही9 सत्थो, वियड्ढो जुवाणो' त्ति । 'सव्वहा रमणीयं पेम्म ति चिंतयंतो गंतुं पयत्तो । तम्मि य रायमग्गे बहल-तमंधयारे दि8 राइणा एक्कं णयर-चच्चरं । तत्थ य 11 किं किं पि उद्धागारं चच्चर-खंभ-सरिसं लक्खियं । तं च दद्रूण चिंतियं णरवइणा । 'अहो, किमेत्थ णयर-चच्चरे इमं लक्खिज्जइ । ता किं पुरिसो 13 आउ थंभो त्ति । दे पुरिस-लक्खणाई थंभ-लक्खणाई चेय णिरूवेमि' । ताव चिंतयंतस्स समागओ तत्थ णयर-वसहो । सोय तत्थ गंतूण अवघसिउं पयत्तो, 15 सिंगग्गेण य उल्लिहिउं । तं च दद्रूण राइणा चिंतियं । 'अहो, ण होइ एस पुरिसो, जेणेस वसहो एत्थ परिघसइ अंगं ति । ता किं थंभो होही, सो वि ण मए 17 दिट्ठो दिवसओ । ता किं पुण इम' ति चिंतयंतो जाव थोवंतरं वच्चइ ताव पेच्छइ । 19 तव-णियम-सोसियंग कसिणं मल-धूलि-धूसरावयवं । दव-दड्ड-थाणु-सरिसं चच्चर-पडिम-ट्ठियं साहुं ।। 21 तं च दद्रूण चिंतियं राइणा । ‘अहो धम्मणंदणस्स भगवओ एस संतिओ __लक्खीयइ । तत्थ मए एरिसा रिसिणो दिट्ठ-पुव्वा । अहवा अण्णो को वि दुट्ठ 2) P om. अहो, J ए for धण्णाए, P भणंतीए. 3) J om. विलक्खा य जाया, P उवणीओ, P समारोया सयणो. 4) J पुणो सहि. 7) P घराघरेसु. 8) P सहिसत्थो. 9) P वियट्टो, P पेम. 10) J बहले, P om. य. 11) P खंभ, P adds व before लक्खियं. 12) P किं वा for ता किं. 13) P रे for दे, P om. थंभलक्खणाई, P च for चेय. 14) J तत्थागंतूण. 15) J उल्लहिउं. 16) P वसओ, P repeats after एत्थ a portion from above beginning with गंतूण व घसिउं पयत्तो सिंगग्गेण उल्लिहिउँ etc. upto जेणेस वसओ एत्थ, P होहिई for होही. 17) P हियहओ for दिवसओ, P जाव for ताव. 21) P भगवतो. 22) P लक्खियइ त्ति.

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244