Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 171
________________ १६८ (१३२) 1 I I 1 उच्छलंतयं, कहिंचि वर - करि-मयर-थोर-करायड्ढियं, कहिंचि तणु-तंतुगुणाबज्झतयं, कहिंचि महा-विसहर - पास - संदाणिज्जंतयं गंतुं पयत्तं । केण वि 3 कालंतरेण तम्मि रयण - दीवे लग्गं । उत्तिण्णा वणिया । गहियं दंसणीयं । दिट्ठो राया । कओ पसाओ । वट्टियं सुकं । परियलियं भंडं । दिण्णा हत्थ-सण्णा । 5 विक्किणीयं तं । गहियं पडिभंडं । दिण्णं दाणं । पडिणियत्ता णियय-कूल - हुत्तं । पूरिओ सेयवडो । लग्गो हियइच्छिओ पवणो । आगया जाव समुद्द-मज्झ7 सं । तओ चिंतियं णेण लोह - मूढ - माणसेण लोहदेवेण । 'अहो, पत्तो जहिच्छिओ लाहो, भरियं णाणा - विह- रयणाणं जाणवत्तं, ता तडं पत्तस्स एस 9 मज्झ भागी होहिइ त्ति । ता ण सुंदरं इमं ' ति चिंतयंतस्स राईए बुद्धी समुप्पण्णा । ‘दै, एयं एत्थ पत्त-कालं मए कायव्वं' ति संठावियं हियएणं । समुट्ठिओ लोहदेवो 11 । भणियं च णेण 'वयंस, पावक्खालयं पविसामो, जेण विगणेमो आयव्वयं केत्तियं' ति । तं च सोऊण समुट्ठिओ भद्दसेट्ठी, उवविट्ठो णिज्जूहए । तत्थ इमिणा 13 पावेणं लोह-मूढ-माणसेणं अवलंबिऊण णिक्करुणत्तणं, अवमण्णिऊण दक्खिण्णं, पडिवज्जिऊण कयवग्घत्तणं, अणायरिऊण कयण्णुत्तणं, अवियारिऊण 15 कज्जाकज्जं, परिच्चइऊण धम्माधम्मं णिद्दयं पोलिओ णेण भसेट्ठी । तावय वोलीणं जाणवत्तं । 1 17 (१३२) खणेण य ति - जोयण - मेत्तं वोलीणं । तओ धाहावियं णेण । अवि धाह धाह धावह धावह एसो इहं ममं मित्तो । 19 पडिओ समुद्द - मज्झे दुत्तारे मयर - परम्मि ।। हा हा एसो एसो गिलिओ च्चिय भीसणेण मयरेणं । 21 हा कत्थ जामि रे रे कहिं गओ चेय सो मयरो || एवं अलियमलियं पलवमाणस्स उद्धाइओ णिज्जामय - लोओ परियणो य । 1) P om. करि, P करायट्टियं. 2) P गुणावत्त ज्झत्तयं, J वास for पास. 3) J द्दीवे. 4) P सुंकुं. 5) P विक्कीयं तं गहियं । गहियं तं भंड 1. 6) P पुरिओ. 7) J चिंतियं च, P लोहमूढेणं for लोहदेवेण, P पत्तो हियइच्छिओ लाभो भरियं. 8) Pom. णाणाविह. 9) J भविसति for होहिइ. 10) Jom. मए, P संट्ठावियं. 11 ) J पविसिमो. 12) J वि गणिमो, P विगणोमो आयवयं केत्तियं अज्जियं ति, Jom. समुट्ठिओ. 13) J एत्थ for तत्थ, P निरुक्करुणत्तणं. 14 ) P कयग्घणत्तं. 15) J कअणुअत्तणं P कयण्णुत्तरं, P धम्मं for धम्माधम्मं. 17 ) P तिजोयतिजोयण, J धाहाविओ य णेण, P अवि य after णेण. 18) Jom. one धावह, P धाह पावह पावह, J महं for ममं . 20) P आ for हा (कत्थ). 21 ) P जासि for जामि, J कहं for कहिं. 22 ) P उद्धा य for उद्धाइओ, Pom. परियणो य, Pom. य.

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244